Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 192

vaiśaṃpāyana uvāca |
tato rājñāṃ carairāptaiścāraḥ samupanīyata |
pāṇḍavairupasaṃpannā draupadī patibhiḥ śubhā || 1 ||
[Analyze grammar]

yena taddhanurāyamya lakṣyaṃ viddhaṃ mahātmanā |
so'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ || 2 ||
[Analyze grammar]

yaḥ śalyaṃ madrarājānamutkṣipyābhrāmayadbalī |
trāsayaṃścāpi saṃkruddho vṛkṣeṇa puruṣānraṇe || 3 ||
[Analyze grammar]

na cāpi saṃbhramaḥ kaścidāsīttatra mahātmanaḥ |
sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ || 4 ||
[Analyze grammar]

brahmarūpadharāñśrutvā pāṇḍurājasutāṃstadā |
kaunteyānmanujendrāṇāṃ vismayaḥ samajāyata || 5 ||
[Analyze grammar]

saputrā hi purā kuntī dagdhā jatugṛhe śrutā |
punarjātāniti smaitānmanyante sarvapārthivāḥ || 6 ||
[Analyze grammar]

dhikkurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam |
karmaṇā sunṛśaṃsena purocanakṛtena vai || 7 ||
[Analyze grammar]

vṛtte svayaṃvare caiva rājānaḥ sarva eva te |
yathāgataṃ viprajagmurviditvā pāṇḍavānvṛtān || 8 ||
[Analyze grammar]

atha duryodhano rājā vimanā bhrātṛbhiḥ saha |
aśvatthāmnā mātulena karṇena ca kṛpeṇa ca || 9 ||
[Analyze grammar]

vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam |
taṃ tu duḥśāsano vrīḍanmandaṃ mandamivābravīt || 10 ||
[Analyze grammar]

yadyasau brāhmaṇo na syādvindeta draupadīṃ na saḥ |
na hi taṃ tattvato rājanveda kaściddhanaṃjayam || 11 ||
[Analyze grammar]

daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam |
dhigasmatpauruṣaṃ tāta yaddharantīha pāṇḍavāḥ || 12 ||
[Analyze grammar]

evaṃ saṃbhāṣamāṇāste nindantaśca purocanam |
viviśurhāstinapuraṃ dīnā vigatacetasaḥ || 13 ||
[Analyze grammar]

trastā vigatasaṃkalpā dṛṣṭvā pārthānmahaujasaḥ |
muktānhavyavahāccainānsaṃyuktāndrupadena ca || 14 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam |
drupadasyātmajāṃścānyānsarvayuddhaviśāradān || 15 ||
[Analyze grammar]

vidurastvatha tāñśrutvā draupadyā pāṇḍavānvṛtān |
vrīḍitāndhārtarāṣṭrāṃśca bhagnadarpānupāgatān || 16 ||
[Analyze grammar]

tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate |
uvāca diṣṭyā kuravo vardhanta iti vismitaḥ || 17 ||
[Analyze grammar]

vaicitravīryastu nṛpo niśamya vidurasya tat |
abravītparamaprīto diṣṭyā diṣṭyeti bhārata || 18 ||
[Analyze grammar]

manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā |
duryodhanamavijñānātprajñācakṣurnareśvaraḥ || 19 ||
[Analyze grammar]

atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu |
ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā || 20 ||
[Analyze grammar]

athāsya paścādvidura ācakhyau pāṇḍavānvṛtān |
sarvānkuśalino vīrānpūjitāndrupadena ca |
teṣāṃ saṃbandhinaścānyānbahūnbalasamanvitān || 21 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama |
seyamabhyadhikā prītirvṛddhirvidura me matā |
yatte kuśalino vīrā mitravantaśca pāṇḍavāḥ || 22 ||
[Analyze grammar]

ko hi drupadamāsādya mitraṃ kṣattaḥ sabāndhavam |
na bubhūṣedbhavenārthī gataśrīrapi pārthivaḥ || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata |
nityaṃ bhavatu te buddhireṣā rājañśataṃ samāḥ || 24 ||
[Analyze grammar]

tato duryodhanaścaiva rādheyaśca viśāṃ pate |
dhṛtarāṣṭramupāgamya vaco'brūtāmidaṃ tadā || 25 ||
[Analyze grammar]

saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ |
viviktamiti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam || 26 ||
[Analyze grammar]

sapatnavṛddhiṃ yattāta manyase vṛddhimātmanaḥ |
abhiṣṭauṣi ca yatkṣattuḥ samīpe dvipadāṃ vara || 27 ||
[Analyze grammar]

anyasminnṛpa kartavye tvamanyatkuruṣe'nagha |
teṣāṃ balavighāto hi kartavyastāta nityaśaḥ || 28 ||
[Analyze grammar]

te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe |
yathā no na graseyuste saputrabalabāndhavān || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 192

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: