Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 193

dhṛtarāṣṭra uvāca |
ahamapyevamevaitaccintayāmi yathā yuvām |
vivektuṃ nāhamicchāmi tvākāraṃ viduraṃ prati || 1 ||
[Analyze grammar]

atasteṣāṃ guṇāneva kīrtayāmi viśeṣataḥ |
nāvabudhyeta viduro mamābhiprāyamiṅgitaiḥ || 2 ||
[Analyze grammar]

yacca tvaṃ manyase prāptaṃ tadbrūhi tvaṃ suyodhana |
rādheya manyase tvaṃ ca yatprāptaṃ tadbravīhi me || 3 ||
[Analyze grammar]

duryodhana uvāca |
adya tānkuśalairvipraiḥ sukṛtairāptakāribhiḥ |
kuntīputrānbhedayāmo mādrīputrau ca pāṇḍavau || 4 ||
[Analyze grammar]

atha vā drupado rājā mahadbhirvittasaṃcayaiḥ |
putrāścāsya pralobhyantāmamātyāścaiva sarvaśaḥ || 5 ||
[Analyze grammar]

parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram |
atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te || 6 ||
[Analyze grammar]

ihaiṣāṃ doṣavadvāsaṃ varṇayantu pṛthakpṛthak |
te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ || 7 ||
[Analyze grammar]

atha vā kuśalāḥ kecidupāyanipuṇā narāḥ |
itaretarataḥ pārthānbhedayantvanurāgataḥ || 8 ||
[Analyze grammar]

vyutthāpayantu vā kṛṣṇāṃ bahutvātsukaraṃ hi tat |
atha vā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām || 9 ||
[Analyze grammar]

bhīmasenasya vā rājannupāyakuśalairnaraiḥ |
mṛtyurvidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ || 10 ||
[Analyze grammar]

tasmiṃstu nihate rājanhatotsāhā hataujasaḥ |
yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ || 11 ||
[Analyze grammar]

ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare |
tamṛte phalguno yuddhe rādheyasya na pādabhāk || 12 ||
[Analyze grammar]

te jānamānā daurbalyaṃ bhīmasenamṛte mahat |
asmānbalavato jñātvā naśiṣyantyabalīyasaḥ || 13 ||
[Analyze grammar]

ihāgateṣu pārtheṣu nideśavaśavartiṣu |
pravartiṣyāmahe rājanyathāśraddhaṃ nibarhaṇe || 14 ||
[Analyze grammar]

atha vā darśanīyābhiḥ pramadābhirvilobhyatām |
ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām || 15 ||
[Analyze grammar]

preṣyatāṃ vāpi rādheyasteṣāmāgamanāya vai |
te loptrahāraiḥ saṃdhāya vadhyantāmāptakāribhiḥ || 16 ||
[Analyze grammar]

eteṣāmabhyupāyānāṃ yaste nirdoṣavānmataḥ |
tasya prayogamātiṣṭha purā kālo'tivartate || 17 ||
[Analyze grammar]

yāvaccākṛtaviśvāsā drupade pārthivarṣabhe |
tāvadevādya te śakyā na śakyāstu tataḥ param || 18 ||
[Analyze grammar]

eṣā mama matistāta nigrahāya pravartate |
sādhu vā yadi vāsādhu kiṃ vā rādheya manyase || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 193

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: