Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 191

vaiśaṃpāyana uvāca |
pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu |
na babhūva bhayaṃ kiṃciddevebhyo'pi kathaṃcana || 1 ||
[Analyze grammar]

kuntīmāsādya tā nāryo drupadasya mahātmanaḥ |
nāma saṃkīrtayantyastāḥ pādau jagmuḥ svamūrdhabhiḥ || 2 ||
[Analyze grammar]

kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā |
kṛtābhivādanā śvaśrvāstasthau prahvā kṛtāñjaliḥ || 3 ||
[Analyze grammar]

rūpalakṣaṇasaṃpannāṃ śīlācārasamanvitām |
draupadīmavadatpremṇā pṛthāśīrvacanaṃ snuṣām || 4 ||
[Analyze grammar]

yathendrāṇī harihaye svāhā caiva vibhāvasau |
rohiṇī ca yathā some damayantī yathā nale || 5 ||
[Analyze grammar]

yathā vaiśravaṇe bhadrā vasiṣṭhe cāpyarundhatī |
yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu || 6 ||
[Analyze grammar]

jīvasūrvīrasūrbhadre bahusaukhyasamanvitā |
subhagā bhogasaṃpannā yajñapatnī svanuvratā || 7 ||
[Analyze grammar]

atithīnāgatānsādhūnbālānvṛddhāngurūṃstathā |
pūjayantyā yathānyāyaṃ śaśvadgacchantu te samāḥ || 8 ||
[Analyze grammar]

kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca |
anu tvamabhiṣicyasva nṛpatiṃ dharmavatsalam || 9 ||
[Analyze grammar]

patibhirnirjitāmurvīṃ vikrameṇa mahābalaiḥ |
kuru brāhmaṇasātsarvāmaśvamedhe mahākratau || 10 ||
[Analyze grammar]

pṛthivyāṃ yāni ratnāni guṇavanti gunānvite |
tānyāpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam || 11 ||
[Analyze grammar]

yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām |
tathā bhūyo'bhinandiṣye sūtaputrāṃ guṇānvitām || 12 ||
[Analyze grammar]

tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ |
muktāvaiḍūryacitrāṇi haimānyābharaṇāni ca || 13 ||
[Analyze grammar]

vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ |
kambalājinaratnāni sparśavanti śubhāni ca || 14 ||
[Analyze grammar]

śayanāsanayānāni vividhāni mahānti ca |
vaiḍūryavajracitrāṇi śataśo bhājanāni ca || 15 ||
[Analyze grammar]

rūpayauvanadākṣiṇyairupetāśca svalaṃkṛtāḥ |
preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ || 16 ||
[Analyze grammar]

gajānvinītānbhadrāṃśca sadaśvāṃśca svalaṃkṛtān |
rathāṃśca dāntānsauvarṇaiḥ śubhaiḥ paṭṭairalaṃkṛtān || 17 ||
[Analyze grammar]

koṭiśaśca suvarṇaṃ sa teṣāmakṛtakaṃ tathā |
vītīkṛtamameyātmā prāhiṇonmadhusūdanaḥ || 18 ||
[Analyze grammar]

tatsarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ |
mudā paramayā yukto govindapriyakāmyayā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 191

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: