Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 139

vaiśaṃpāyana uvāca |
tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ |
avidūre vanāttasmācchālavṛkṣamupāśritaḥ || 1 ||
[Analyze grammar]

krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ |
virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ |
piśitepsuḥ kṣudhārtastānapaśyata yadṛcchayā || 2 ||
[Analyze grammar]

ūrdhvāṅguliḥ sa kaṇḍūyandhunvanrūkṣāñśiroruhān |
jṛmbhamāṇo mahāvaktraḥ punaḥ punaravekṣya ca || 3 ||
[Analyze grammar]

duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ |
āghrāya mānuṣaṃ gandhaṃ bhaginīmidamabravīt || 4 ||
[Analyze grammar]

upapannaścirasyādya bhakṣo mama manaḥpriyaḥ |
snehasravānprasravati jihvā paryeti me mukham || 5 ||
[Analyze grammar]

aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāścirasyāpātaduḥsahāḥ |
deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca || 6 ||
[Analyze grammar]

ākramya mānuṣaṃ kaṇṭhamācchidya dhamanīmapi |
uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu || 7 ||
[Analyze grammar]

gaccha jānīhi ke tvete śerate vanamāśritāḥ |
mānuṣo balavāngandho ghrāṇaṃ tarpayatīva me || 8 ||
[Analyze grammar]

hatvaitānmānuṣānsarvānānayasva mamāntikam |
asmadviṣayasuptebhyo naitebhyo bhayamasti te || 9 ||
[Analyze grammar]

eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ |
bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama || 10 ||
[Analyze grammar]

bhrāturvacanamājñāya tvaramāṇeva rākṣasī |
jagāma tatra yatra sma pāṇḍavā bharatarṣabha || 11 ||
[Analyze grammar]

dadarśa tatra gatvā sā pāṇḍavānpṛthayā saha |
śayānānbhīmasenaṃ ca jāgrataṃ tvaparājitam || 12 ||
[Analyze grammar]

dṛṣṭvaiva bhīmasenaṃ sā śālaskandhamivodgatam |
rākṣasī kāmayāmāsa rūpeṇāpratimaṃ bhuvi || 13 ||
[Analyze grammar]

ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ |
kambugrīvaḥ puṣkarākṣo bhartā yukto bhavenmama || 14 ||
[Analyze grammar]

nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam |
patisneho'tibalavānna tathā bhrātṛsauhṛdam || 15 ||
[Analyze grammar]

muhūrtamiva tṛptiśca bhavedbhrāturmamaiva ca |
hatairetairahatvā tu modiṣye śāśvatīḥ samāḥ || 16 ||
[Analyze grammar]

sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣamuttamam |
upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ || 17 ||
[Analyze grammar]

vilajjamāneva latā divyābharaṇabhūṣitā |
smitapūrvamidaṃ vākyaṃ bhīmasenamathābravīt || 18 ||
[Analyze grammar]

kutastvamasi saṃprāptaḥ kaścāsi puruṣarṣabha |
ka ime śerate ceha puruṣā devarūpiṇaḥ || 19 ||
[Analyze grammar]

keyaṃ ca bṛhatī śyāmā sukumārī tavānagha |
śete vanamidaṃ prāpya viśvastā svagṛhe yathā || 20 ||
[Analyze grammar]

nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam |
vasati hyatra pāpātmā hiḍimbo nāma rākṣasaḥ || 21 ||
[Analyze grammar]

tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā |
bibhakṣayiṣatā māṃsaṃ yuṣmākamamaropama || 22 ||
[Analyze grammar]

sāhaṃ tvāmabhisaṃprekṣya devagarbhasamaprabham |
nānyaṃ bhartāramicchāmi satyametadbravīmi te || 23 ||
[Analyze grammar]

etadvijñāya dharmajña yuktaṃ mayi samācara |
kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām || 24 ||
[Analyze grammar]

trāsye'haṃ tvāṃ mahābāho rākṣasātpuruṣādakāt |
vatsyāvo giridurgeṣu bhartā bhava mamānagha || 25 ||
[Analyze grammar]

antarikṣacarā hyasmi kāmato vicarāmi ca |
atulāmāpnuhi prītiṃ tatra tatra mayā saha || 26 ||
[Analyze grammar]

bhīma uvāca |
mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhānaparānimān |
parityajeta ko nvadya prabhavanniva rākṣasi || 27 ||
[Analyze grammar]

ko hi suptānimānbhrātṝndattvā rākṣasabhojanam |
mātaraṃ ca naro gacchetkāmārta iva madvidhaḥ || 28 ||
[Analyze grammar]

rākṣasyuvāca |
yatte priyaṃ tatkariṣye sarvānetānprabodhaya |
mokṣayiṣyāmi vaḥ kāmaṃ rākṣasātpuruṣādakāt || 29 ||
[Analyze grammar]

bhīma uvāca |
sukhasuptānvane bhrātṝnmātaraṃ caiva rākṣasi |
na bhayādbodhayiṣyāmi bhrātustava durātmanaḥ || 30 ||
[Analyze grammar]

na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam |
na manuṣyā na gandharvā na yakṣāścārulocane || 31 ||
[Analyze grammar]

gaccha vā tiṣṭha vā bhadre yadvāpīcchasi tatkuru |
taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 139

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: