Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 138

vaiśaṃpāyana uvāca |
tena vikramatā tūrṇamūruvegasamīritam |
pravavāvanilo rājañśuciśukrāgame yathā || 1 ||
[Analyze grammar]

sa mṛdnanpuṣpitāṃścaiva phalitāṃśca vanaspatīn |
ārujandārugulmāṃśca pathastasya samīpajān || 2 ||
[Analyze grammar]

tathā vṛkṣānbhañjamāno jagāmāmitavikramaḥ |
tasya vegena pāṇḍūnāṃ mūrccheva samajāyata || 3 ||
[Analyze grammar]

asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ |
pathi pracchannamāsedurdhārtarāṣṭrabhayāttadā || 4 ||
[Analyze grammar]

kṛcchreṇa mātaraṃ tvekāṃ sukumārīṃ yaśasvinīm |
avahattatra pṛṣṭhena rodhaḥsu viṣameṣu ca || 5 ||
[Analyze grammar]

āgamaṃste vanoddeśamalpamūlaphalodakam |
krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ || 6 ||
[Analyze grammar]

ghorā samabhavatsaṃdhyā dāruṇā mṛgapakṣiṇaḥ |
aprakāśā diśaḥ sarvā vātairāsannanārtavaiḥ || 7 ||
[Analyze grammar]

te śrameṇa ca kauravyāstṛṣṇayā ca prapīḍitāḥ |
nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā || 8 ||
[Analyze grammar]

tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat |
nyagrodhaṃ vipulacchāyaṃ ramaṇīyamupādravat || 9 ||
[Analyze grammar]

tatra nikṣipya tānsarvānuvāca bharatarṣabhaḥ |
pānīyaṃ mṛgayāmīha viśramadhvamiti prabho || 10 ||
[Analyze grammar]

ete ruvanti madhuraṃ sārasā jalacāriṇaḥ |
dhruvamatra jalasthāyo mahāniti matirmama || 11 ||
[Analyze grammar]

anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata |
jagāma tatra yatra sma ruvanti jalacāriṇaḥ || 12 ||
[Analyze grammar]

sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha |
uttarīyeṇa pānīyamājahāra tadā nṛpa || 13 ||
[Analyze grammar]

gavyūtimātrādāgatya tvarito mātaraṃ prati |
sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃśca vasudhātale |
bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ || 14 ||
[Analyze grammar]

śayaneṣu parārdhyeṣu ye purā vāraṇāvate |
nādhijagmustadā nidrāṃ te'dya suptā mahītale || 15 ||
[Analyze grammar]

svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ |
kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām || 16 ||
[Analyze grammar]

snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍormahātmanaḥ |
prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām || 17 ||
[Analyze grammar]

sukumāratarāṃ strīṇāṃ mahārhaśayanocitām |
śayānāṃ paśyatādyeha pṛthivyāmatathocitām || 18 ||
[Analyze grammar]

dharmādindrācca vāyośca suṣuve yā sutānimān |
seyaṃ bhūmau pariśrāntā śete hyadyātathocitā || 19 ||
[Analyze grammar]

kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭumataḥ param |
yo'hamadya naravyāghrānsuptānpaśyāmi bhūtale || 20 ||
[Analyze grammar]

triṣu lokeṣu yadrājyaṃ dharmavidyo'rhate nṛpaḥ |
so'yaṃ bhūmau pariśrāntaḥ śete prākṛtavatkatham || 21 ||
[Analyze grammar]

ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi |
śete prākṛtavadbhūmāvato duḥkhataraṃ nu kim || 22 ||
[Analyze grammar]

aśvināviva devānāṃ yāvimau rūpasaṃpadā |
tau prākṛtavadadyemau prasuptau dharaṇītale || 23 ||
[Analyze grammar]

jñātayo yasya naiva syurviṣamāḥ kulapāṃsanāḥ |
sa jīvetsusukhaṃ loke grāme druma ivaikajaḥ || 24 ||
[Analyze grammar]

eko vṛkṣo hi yo grāme bhavetparṇaphalānvitaḥ |
caityo bhavati nirjñātirarcanīyaḥ supūjitaḥ || 25 ||
[Analyze grammar]

yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ |
te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ || 26 ||
[Analyze grammar]

balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ |
jīvantyanyonyamāśritya drumāḥ kānanajā iva || 27 ||
[Analyze grammar]

vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā |
vivāsitā na dagdhāśca kathaṃcittasya śāsanāt || 28 ||
[Analyze grammar]

tasmānmuktā vayaṃ dāhādimaṃ vṛkṣamupāśritāḥ |
kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśamanuttamam || 29 ||
[Analyze grammar]

nātidūre ca nagaraṃ vanādasmāddhi lakṣaye |
jāgartavye svapantīme hanta jāgarmyahaṃ svayam || 30 ||
[Analyze grammar]

pāsyantīme jalaṃ paścātpratibuddhā jitaklamāḥ |
iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 138

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: