Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 123

vaiśaṃpāyana uvāca |
arjunastu paraṃ yatnamātasthe gurupūjane |
astre ca paramaṃ yogaṃ priyo droṇasya cābhavat || 1 ||
[Analyze grammar]

droṇena tu tadāhūya rahasyukto'nnasādhakaḥ |
andhakāre'rjunāyānnaṃ na deyaṃ te kathaṃcana || 2 ||
[Analyze grammar]

tataḥ kadācidbhuñjāne pravavau vāyurarjune |
tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ || 3 ||
[Analyze grammar]

bhuṅkta evārjuno bhaktaṃ na cāsyāsyādvyamuhyata |
hastastejasvino nityamannagrahaṇakāraṇāt |
tadabhyāsakṛtaṃ matvā rātrāvabhyasta pāṇḍavaḥ || 4 ||
[Analyze grammar]

tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata |
upetya cainamutthāya pariṣvajyedamabravīt || 5 ||
[Analyze grammar]

prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ |
tvatsamo bhavitā loke satyametadbravīmi te || 6 ||
[Analyze grammar]

tato droṇo'rjunaṃ bhūyo ratheṣu ca gajeṣu ca |
aśveṣu bhūmāvapi ca raṇaśikṣāmaśikṣayat || 7 ||
[Analyze grammar]

gadāyuddhe'sicaryāyāṃ tomaraprāsaśaktiṣu |
droṇaḥ saṃkīrṇayuddheṣu śikṣayāmāsa pāṇḍavam || 8 ||
[Analyze grammar]

tasya tatkauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ |
rājāno rājaputrāśca samājagmuḥ sahasraśaḥ || 9 ||
[Analyze grammar]

tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ |
ekalavyo mahārāja droṇamabhyājagāma ha || 10 ||
[Analyze grammar]

na sa taṃ pratijagrāha naiṣādiriti cintayan |
śiṣyaṃ dhanuṣi dharmajñasteṣāmevānvavekṣayā || 11 ||
[Analyze grammar]

sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ |
araṇyamanusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam || 12 ||
[Analyze grammar]

tasminnācāryavṛttiṃ ca paramāmāsthitastadā |
iṣvastre yogamātasthe paraṃ niyamamāsthitaḥ || 13 ||
[Analyze grammar]

parayā śraddhayā yukto yogena parameṇa ca |
vimokṣādānasaṃdhāne laghutvaṃ paramāpa saḥ || 14 ||
[Analyze grammar]

atha droṇābhyanujñātāḥ kadācitkurupāṇḍavāḥ |
rathairviniryayuḥ sarve mṛgayāmarimardanāḥ || 15 ||
[Analyze grammar]

tatropakaraṇaṃ gṛhya naraḥ kaścidyadṛcchayā |
rājannanujagāmaikaḥ śvānamādāya pāṇḍavān || 16 ||
[Analyze grammar]

teṣāṃ vicaratāṃ tatra tattatkarma cikīrṣatām |
śvā caransa vane mūḍho naiṣādiṃ prati jagmivān || 17 ||
[Analyze grammar]

sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane |
naiṣādiṃ śvā samālakṣya bhaṣaṃstasthau tadantike || 18 ||
[Analyze grammar]

tadā tasyātha bhaṣataḥ śunaḥ sapta śarānmukhe |
lāghavaṃ darśayannastre mumoca yugapadyathā || 19 ||
[Analyze grammar]

sa tu śvā śarapūrṇāsyaḥ pāṇḍavānājagāma ha |
taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ || 20 ||
[Analyze grammar]

lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tatparamaṃ tadā |
prekṣya taṃ vrīḍitāścāsanpraśaśaṃsuśca sarvaśaḥ || 21 ||
[Analyze grammar]

taṃ tato'nveṣamāṇāste vane vananivāsinam |
dadṛśuḥ pāṇḍavā rājannasyantamaniśaṃ śarān || 22 ||
[Analyze grammar]

na cainamabhyajānaṃste tadā vikṛtadarśanam |
athainaṃ paripapracchuḥ ko bhavānkasya vetyuta || 23 ||
[Analyze grammar]

ekalavya uvāca |
niṣādādhipatervīrā hiraṇyadhanuṣaḥ sutam |
droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
te tamājñāya tattvena punarāgamya pāṇḍavāḥ |
yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyuradbhutam || 25 ||
[Analyze grammar]

kaunteyastvarjuno rājannekalavyamanusmaran |
raho droṇaṃ samāgamya praṇayādidamabravīt || 26 ||
[Analyze grammar]

nanvahaṃ parirabhyaikaḥ prītipūrvamidaṃ vacaḥ |
bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati || 27 ||
[Analyze grammar]

atha kasmānmadviśiṣṭo lokādapi ca vīryavān |
astyanyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ || 28 ||
[Analyze grammar]

muhūrtamiva taṃ droṇaścintayitvā viniścayam |
savyasācinamādāya naiṣādiṃ prati jagmivān || 29 ||
[Analyze grammar]

dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam |
ekalavyaṃ dhanuṣpāṇimasyantamaniśaṃ śarān || 30 ||
[Analyze grammar]

ekalavyastu taṃ dṛṣṭvā droṇamāyāntamantikāt |
abhigamyopasaṃgṛhya jagāma śirasā mahīm || 31 ||
[Analyze grammar]

pūjayitvā tato droṇaṃ vidhivatsa niṣādajaḥ |
nivedya śiṣyamātmānaṃ tasthau prāñjaliragrataḥ || 32 ||
[Analyze grammar]

tato droṇo'bravīdrājannekalavyamidaṃ vacaḥ |
yadi śiṣyo'si me tūrṇaṃ vetanaṃ saṃpradīyatām || 33 ||
[Analyze grammar]

ekalavyastu tacchrutvā prīyamāṇo'bravīdidam |
kiṃ prayacchāmi bhagavannājñāpayatu māṃ guruḥ || 34 ||
[Analyze grammar]

na hi kiṃcidadeyaṃ me gurave brahmavittama |
tamabravīttvayāṅguṣṭho dakṣiṇo dīyatāṃ mama || 35 ||
[Analyze grammar]

ekalavyastu tacchrutvā vaco droṇasya dāruṇam |
pratijñāmātmano rakṣansatye ca nirataḥ sadā || 36 ||
[Analyze grammar]

tathaiva hṛṣṭavadanastathaivādīnamānasaḥ |
chittvāvicārya taṃ prādāddroṇāyāṅguṣṭhamātmanaḥ || 37 ||
[Analyze grammar]

tataḥ paraṃ tu naiṣādiraṅgulībhirvyakarṣata |
na tathā sa tu śīghro'bhūdyathā pūrvaṃ narādhipa || 38 ||
[Analyze grammar]

tato'rjunaḥ prītamanā babhūva vigatajvaraḥ |
droṇaśca satyavāgāsīnnānyo'bhyabhavadarjunam || 39 ||
[Analyze grammar]

droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ |
duryodhanaśca bhīmaśca kurūṇāmabhyagacchatām || 40 ||
[Analyze grammar]

aśvatthāmā rahasyeṣu sarveṣvabhyadhiko'bhavat |
tathāti puruṣānanyāntsārukau yamajāvubhau |
yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ || 41 ||
[Analyze grammar]

prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ |
buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ || 42 ||
[Analyze grammar]

astre gurvanurāge ca viśiṣṭo'bhavadarjunaḥ |
tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān |
ekaḥ sarvakumārāṇāṃ babhūvātiratho'rjunaḥ || 43 ||
[Analyze grammar]

prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam |
dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa || 44 ||
[Analyze grammar]

tāṃstu sarvānsamānīya sarvavidyāsu niṣṭhitān |
droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha || 45 ||
[Analyze grammar]

kṛtrimaṃ bhāsamāropya vṛkṣāgre śilpibhiḥ kṛtam |
avijñātaṃ kumārāṇāṃ lakṣyabhūtamupādiśat || 46 ||
[Analyze grammar]

droṇa uvāca |
śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ |
bhāsametaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ || 47 ||
[Analyze grammar]

madvākyasamakālaṃ ca śiro'sya vinipātyatām |
ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ || 48 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato yudhiṣṭhiraṃ pūrvamuvācāṅgirasāṃ varaḥ |
saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca || 49 ||
[Analyze grammar]

tato yudhiṣṭhiraḥ pūrvaṃ dhanurgṛhya mahāravam |
tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ || 50 ||
[Analyze grammar]

tato vitatadhanvānaṃ droṇastaṃ kurunandanam |
sa muhūrtāduvācedaṃ vacanaṃ bharatarṣabha || 51 ||
[Analyze grammar]

paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja |
paśyāmītyevamācāryaṃ pratyuvāca yudhiṣṭhiraḥ || 52 ||
[Analyze grammar]

sa muhūrtādiva punardroṇastaṃ pratyabhāṣata |
atha vṛkṣamimaṃ māṃ vā bhrātṝnvāpi prapaśyasi || 53 ||
[Analyze grammar]

tamuvāca sa kaunteyaḥ paśyāmyenaṃ vanaspatim |
bhavantaṃ ca tathā bhrātṝnbhāsaṃ ceti punaḥ punaḥ || 54 ||
[Analyze grammar]

tamuvācāpasarpeti droṇo'prītamanā iva |
naitacchakyaṃ tvayā veddhuṃ lakṣyamityeva kutsayan || 55 ||
[Analyze grammar]

tato duryodhanādīṃstāndhārtarāṣṭrānmahāyaśāḥ |
tenaiva kramayogena jijñāsuḥ paryapṛcchata || 56 ||
[Analyze grammar]

anyāṃśca śiṣyānbhīmādīnrājñaścaivānyadeśajān |
tathā ca sarve sarvaṃ tatpaśyāma iti kutsitāḥ || 57 ||
[Analyze grammar]

tato dhanaṃjayaṃ droṇaḥ smayamāno'bhyabhāṣata |
tvayedānīṃ prahartavyametallakṣyaṃ niśamyatām || 58 ||
[Analyze grammar]

madvākyasamakālaṃ te moktavyo'tra bhaveccharaḥ |
vitatya kārmukaṃ putra tiṣṭha tāvanmuhūrtakam || 59 ||
[Analyze grammar]

evamuktaḥ savyasācī maṇḍalīkṛtakārmukaḥ |
tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ || 60 ||
[Analyze grammar]

muhūrtādiva taṃ droṇastathaiva samabhāṣata |
paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ māmapi vetyuta || 61 ||
[Analyze grammar]

paśyāmyenaṃ bhāsamiti droṇaṃ pārtho'bhyabhāṣata |
na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata || 62 ||
[Analyze grammar]

tataḥ prītamanā droṇo muhūrtādiva taṃ punaḥ |
pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham || 63 ||
[Analyze grammar]

bhāsaṃ paśyasi yadyenaṃ tathā brūhi punarvacaḥ |
śiraḥ paśyāmi bhāsasya na gātramiti so'bravīt || 64 ||
[Analyze grammar]

arjunenaivamuktastu droṇo hṛṣṭatanūruhaḥ |
muñcasvetyabravītpārthaṃ sa mumocāvicārayan || 65 ||
[Analyze grammar]

tatastasya nagasthasya kṣureṇa niśitena ha |
śira utkṛtya tarasā pātayāmāsa pāṇḍavaḥ || 66 ||
[Analyze grammar]

tasminkarmaṇi saṃsiddhe paryaśvajata phalgunam |
mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam || 67 ||
[Analyze grammar]

kasyacittvatha kālasya saśiṣyo'ṅgirasāṃ varaḥ |
jagāma gaṅgāmabhito majjituṃ bharatarṣabha || 68 ||
[Analyze grammar]

avagāḍhamatho droṇaṃ salile salilecaraḥ |
grāho jagrāha balavāñjaṅghānte kālacoditaḥ || 69 ||
[Analyze grammar]

sa samartho'pi mokṣāya śiṣyānsarvānacodayat |
grāhaṃ hatvā mokṣayadhvaṃ māmiti tvarayanniva || 70 ||
[Analyze grammar]

tadvākyasamakālaṃ tu bībhatsurniśitaiḥ śaraiḥ |
āvāpaiḥ pañcabhirgrāhaṃ magnamambhasyatāḍayat |
itare tu visaṃmūḍhāstatra tatra prapedire || 71 ||
[Analyze grammar]

taṃ ca dṛṣṭvā kriyopetaṃ droṇo'manyata pāṇḍavam |
viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃścābhavattadā || 72 ||
[Analyze grammar]

sa pārthabāṇairbahudhā khaṇḍaśaḥ parikalpitaḥ |
grāhaḥ pañcatvamāpede jaṅghāṃ tyaktvā mahātmanaḥ || 73 ||
[Analyze grammar]

athābravīnmahātmānaṃ bhāradvājo mahāratham |
gṛhāṇedaṃ mahābāho viśiṣṭamatidurdharam |
astraṃ brahmaśiro nāma saprayoganivartanam || 74 ||
[Analyze grammar]

na ca te mānuṣeṣvetatprayoktavyaṃ kathaṃcana |
jagadvinirdahedetadalpatejasi pātitam || 75 ||
[Analyze grammar]

asāmānyamidaṃ tāta lokeṣvastraṃ nigadyate |
taddhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama || 76 ||
[Analyze grammar]

bādhetāmānuṣaḥ śatruryadā tvāṃ vīra kaścana |
tadvadhāya prayuñjīthāstadāstramidamāhave || 77 ||
[Analyze grammar]

tatheti tatpratiśrutya bībhatsuḥ sa kṛtāñjaliḥ |
jagrāha paramāstraṃ tadāha cainaṃ punarguruḥ |
bhavitā tvatsamo nānyaḥ pumāṃlloke dhanurdharaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 123

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: