Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 124

vaiśaṃpāyana uvāca |
kṛtāstrāndhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata |
dṛṣṭvā droṇo'bravīdrājandhṛtarāṣṭraṃ janeśvaram || 1 ||
[Analyze grammar]

kṛpasya somadattasya bāhlīkasya ca dhīmataḥ |
gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca || 2 ||
[Analyze grammar]

rājansaṃprāptavidyāste kumarāḥ kurusattama |
te darśayeyuḥ svāṃ śikṣāṃ rājannanumate tava || 3 ||
[Analyze grammar]

tato'bravīnmahārājaḥ prahṛṣṭenāntarātmanā |
bhāradvāja mahatkarma kṛtaṃ te dvijasattama || 4 ||
[Analyze grammar]

yadā tu manyase kālaṃ yasmindeśe yathā yathā |
tathā tathā vidhānāya svayamājñāpayasva mām || 5 ||
[Analyze grammar]

spṛhayāmyadya nirvedātpuruṣāṇāṃ sacakṣuṣām |
astrahetoḥ parākrāntānye me drakṣyanti putrakān || 6 ||
[Analyze grammar]

kṣattaryadgururācāryo bravīti kuru tattathā |
na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala || 7 ||
[Analyze grammar]

tato rājānamāmantrya vidurānugato bahiḥ |
bhāradvājo mahāprājño māpayāmāsa medinīm |
samāmavṛkṣāṃ nirgulmāmudakpravaṇasaṃsthitām || 8 ||
[Analyze grammar]

tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite |
avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara || 9 ||
[Analyze grammar]

raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi |
prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ |
rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha || 10 ||
[Analyze grammar]

mañcāṃśca kārayāmāsustatra jānapadā janāḥ |
vipulānucchrayopetāñśibikāśca mahādhanāḥ || 11 ||
[Analyze grammar]

tasmiṃstato'hani prāpte rājā sasacivastadā |
bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam || 12 ||
[Analyze grammar]

muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam |
śātakumbhamayaṃ divyaṃ prekṣāgāramupāgamat || 13 ||
[Analyze grammar]

gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara |
striyaśca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ |
harṣādāruruhurmañcānmeruṃ devastriyo yathā || 14 ||
[Analyze grammar]

brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purāddrutam |
darśanepsu samabhyāgātkumārāṇāṃ kṛtāstratām || 15 ||
[Analyze grammar]

pravāditaiśca vāditrairjanakautūhalena ca |
mahārṇava iva kṣubdhaḥ samājaḥ so'bhavattadā || 16 ||
[Analyze grammar]

tataḥ śuklāmbaradharaḥ śuklayajñopavītavān |
śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ || 17 ||
[Analyze grammar]

raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha |
nabho jaladharairhīnaṃ sāṅgāraka ivāṃśumān || 18 ||
[Analyze grammar]

sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ |
brāhmaṇāṃścātra mantrajñānvācayāmāsa maṅgalam || 19 ||
[Analyze grammar]

atha puṇyāhaghoṣasya puṇyasya tadanantaram |
viviśurvividhaṃ gṛhya śastropakaraṇaṃ narāḥ || 20 ||
[Analyze grammar]

tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ |
baddhatūṇāḥ sadhanuṣo viviśurbharatarṣabhāḥ || 21 ||
[Analyze grammar]

anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ |
cakrurastraṃ mahāvīryāḥ kumārāḥ paramādbhutam || 22 ||
[Analyze grammar]

keciccharākṣepabhayācchirāṃsyavananāmire |
manujā dhṛṣṭamapare vīkṣāṃ cakruḥ savismayāḥ || 23 ||
[Analyze grammar]

te sma lakṣyāṇi vividhurbāṇairnāmāṅkaśobhitaiḥ |
vividhairlāghavotsṛṣṭairuhyanto vājibhirdrutam || 24 ||
[Analyze grammar]

tatkumārabalaṃ tatra gṛhītaśarakārmukam |
gandharvanagarākāraṃ prekṣya te vismitābhavan || 25 ||
[Analyze grammar]

sahasā cukruśustatra narāḥ śatasahasraśaḥ |
vismayotphullanayanāḥ sādhu sādhviti bhārata || 26 ||
[Analyze grammar]

kṛtvā dhanuṣi te mārgānrathacaryāsu cāsakṛt |
gajapṛṣṭhe'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ || 27 ||
[Analyze grammar]

gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ |
tsarumārgānyathoddiṣṭāṃśceruḥ sarvāsu bhūmiṣu || 28 ||
[Analyze grammar]

lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām |
dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām || 29 ||
[Analyze grammar]

atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau |
avatīrṇau gadāhastāvekaśṛṅgāvivācalau || 30 ||
[Analyze grammar]

baddhakakṣyau mahābāhū pauruṣe paryavasthitau |
bṛṃhantau vāśitāhetoḥ samadāviva kuñjarau || 31 ||
[Analyze grammar]

tau pradakṣiṇasavyāni maṇḍalāni mahābalau |
ceraturnirmalagadau samadāviva govṛṣau || 32 ||
[Analyze grammar]

viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ |
nyavedayetāṃ tatsarvaṃ kumārāṇāṃ viceṣṭitam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 124

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: