Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 122

vaiśaṃpāyana uvāca |
tato drupadamāsādya bhāradvājaḥ pratāpavān |
abravītpārṣataṃ rājansakhāyaṃ viddhi māmiti || 1 ||
[Analyze grammar]

drupada uvāca |
akṛteyaṃ tava prajñā brahmannātisamañjasī |
yanmāṃ bravīṣi prasabhaṃ sakhā te'hamiti dvija || 2 ||
[Analyze grammar]

na hi rājñāmudīrṇānāmevaṃbhūtairnaraiḥ kvacit |
sakhyaṃ bhavati mandātmañśriyā hīnairdhanacyutaiḥ || 3 ||
[Analyze grammar]

sauhṛdānyapi jīryante kālena parijīryatām |
sauhṛdaṃ me tvayā hyāsītpūrvaṃ sāmarthyabandhanam || 4 ||
[Analyze grammar]

na sakhyamajaraṃ loke jātu dṛśyeta karhicit |
kāmo vainaṃ viharati krodhaścainaṃ pravṛścati || 5 ||
[Analyze grammar]

maivaṃ jīrṇamupāsiṣṭhāḥ sakhyaṃ navamupākuru |
āsītsakhyaṃ dvijaśreṣṭha tvayā me'rthanibandhanam || 6 ||
[Analyze grammar]

na daridro vasumato nāvidvānviduṣaḥ sakhā |
śūrasya na sakhā klībaḥ sakhipūrvaṃ kimiṣyate || 7 ||
[Analyze grammar]

yayoreva samaṃ vittaṃ yayoreva samaṃ kulam |
tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ || 8 ||
[Analyze grammar]

nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |
nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kimiṣyate || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
drupadenaivamuktastu bhāradvājaḥ pratāpavān |
muhūrtaṃ cintayāmāsa manyunābhipariplutaḥ || 10 ||
[Analyze grammar]

sa viniścitya manasā pāñcālaṃ prati buddhimān |
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam || 11 ||
[Analyze grammar]

kumārāstvatha niṣkramya sametā gajasāhvayāt |
krīḍanto vīṭayā tatra vīrāḥ paryacaranmudā || 12 ||
[Analyze grammar]

papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā |
na ca te pratyapadyanta karma vīṭopalabdhaye || 13 ||
[Analyze grammar]

atha droṇaḥ kumārāṃstāndṛṣṭvā kṛtyavatastadā |
prahasya mandaṃ paiśalyādabhyabhāṣata vīryavān || 14 ||
[Analyze grammar]

aho nu dhigbalaṃ kṣātraṃ dhigetāṃ vaḥ kṛtāstratām |
bharatasyānvaye jātā ye vīṭāṃ nādhigacchata || 15 ||
[Analyze grammar]

eṣa muṣṭiriṣīkāṇāṃ mayāstreṇābhimantritaḥ |
asya vīryaṃ nirīkṣadhvaṃ yadanyasya na vidyate || 16 ||
[Analyze grammar]

vetsyāmīṣīkayā vīṭāṃ tāmiṣīkāmathānyayā |
tāmanyayā samāyogo vīṭāyā grahaṇe mama || 17 ||
[Analyze grammar]

tadapaśyankumārāste vismayotphullalocanāḥ |
aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāramabruvan || 18 ||
[Analyze grammar]

abhivādayāmahe brahmannaitadanyeṣu vidyate |
ko'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe || 19 ||
[Analyze grammar]

droṇa uvāca |
ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiśca mām |
sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathetyuktvā tu te sarve bhīṣmamūcuḥ pitāmaham |
brāhmaṇasya vacastathyaṃ tacca karmaviśeṣavat || 21 ||
[Analyze grammar]

bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata |
yuktarūpaḥ sa hi gururityevamanucintya ca || 22 ||
[Analyze grammar]

athainamānīya tadā svayameva susatkṛtam |
paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ |
hetumāgamane tasya droṇaḥ sarvaṃ nyavedayat || 23 ||
[Analyze grammar]

maharṣeragniveśyasya sakāśamahamacyuta |
astrārthamagamaṃ pūrvaṃ dhanurvedajighṛkṣayā || 24 ||
[Analyze grammar]

brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ |
avasaṃ tatra suciraṃ dhanurvedacikīrṣayā || 25 ||
[Analyze grammar]

pāñcālarājaputrastu yajñaseno mahābalaḥ |
mayā sahākarodvidyāṃ guroḥ śrāmyansamāhitaḥ || 26 ||
[Analyze grammar]

sa me tatra sakhā cāsīdupakārī priyaśca me |
tenāhaṃ saha saṃgamya ratavānsuciraṃ bata |
bālyātprabhṛti kauravya sahādhyayanameva ca || 27 ||
[Analyze grammar]

sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ |
abravīditi māṃ bhīṣma vacanaṃ prītivardhanam || 28 ||
[Analyze grammar]

ahaṃ priyatamaḥ putraḥ piturdroṇa mahātmanaḥ |
abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā || 29 ||
[Analyze grammar]

tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape |
mama bhogāśca vittaṃ ca tvadadhīnaṃ sukhāni ca || 30 ||
[Analyze grammar]

evamuktaḥ pravavrāja kṛtāstro'haṃ dhanepsayā |
abhiṣiktaṃ ca śrutvainaṃ kṛtārtho'smīti cintayan || 31 ||
[Analyze grammar]

priyaṃ sakhāyaṃ suprīto rājyasthaṃ punarāvrajam |
saṃsmaransaṃgamaṃ caiva vacanaṃ caiva tasya tat || 32 ||
[Analyze grammar]

tato drupadamāgamya sakhipūrvamahaṃ prabho |
abruvaṃ puruṣavyāghra sakhāyaṃ viddhi māmiti || 33 ||
[Analyze grammar]

upasthitaṃ tu drupadaḥ sakhivaccābhisaṃgatam |
sa māṃ nirākāramiva prahasannidamabravīt || 34 ||
[Analyze grammar]

akṛteyaṃ tava prajñā brahmannātisamañjasī |
yadāttha māṃ tvaṃ prasabhaṃ sakhā te'hamiti dvija || 35 ||
[Analyze grammar]

na hi rājñāmudīrṇānāmevaṃbhūtairnaraiḥ kvacit |
sakhyaṃ bhavati mandātmañśriyā hīnairdhanacyutaiḥ || 36 ||
[Analyze grammar]

nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |
nārājā pārthivasyāpi sakhipūrvaṃ kimiṣyate || 37 ||
[Analyze grammar]

drupadenaivamukto'haṃ manyunābhipariplutaḥ |
abhyāgacchaṃ kurūnbhīṣma śiṣyairarthī guṇānvitaiḥ || 38 ||
[Analyze grammar]

pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha |
pautrānādāya tānsarvānvasūni vividhāni ca || 39 ||
[Analyze grammar]

śiṣyā iti dadau rājandroṇāya vidhipūrvakam |
sa ca śiṣyānmaheṣvāsaḥ pratijagrāha kauravān || 40 ||
[Analyze grammar]

pratigṛhya ca tānsarvāndroṇo vacanamabravīt |
rahasyekaḥ pratītātmā kṛtopasadanāṃstadā || 41 ||
[Analyze grammar]

kāryaṃ me kāṅkṣitaṃ kiṃciddhṛdi saṃparivartate |
kṛtāstraistatpradeyaṃ me tadṛtaṃ vadatānaghāḥ || 42 ||
[Analyze grammar]

tacchrutvā kauraveyāste tūṣṇīmāsanviśāṃ pate |
arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ || 43 ||
[Analyze grammar]

tato'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ |
prītipūrvaṃ pariṣvajya praruroda mudā tadā || 44 ||
[Analyze grammar]

tato droṇaḥ pāṇḍuputrānastrāṇi vividhāni ca |
grāhayāmāsa divyāni mānuṣāṇi ca vīryavān || 45 ||
[Analyze grammar]

rājaputrāstathaivānye sametya bharatarṣabha |
abhijagmustato droṇamastrārthe dvijasattamam |
vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ || 46 ||
[Analyze grammar]

sūtaputraśca rādheyo guruṃ droṇamiyāttadā |
spardhamānastu pārthena sūtaputro'tyamarṣaṇaḥ |
duryodhanamupāśritya pāṇḍavānatyamanyata || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 122

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: