Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
hate citrāṅgade bhīṣmo bāle bhrātari cānagha |
pālayāmāsa tadrājyaṃ satyavatyā mate sthitaḥ || 1 ||
[Analyze grammar]

saṃprāptayauvanaṃ paśyanbhrātaraṃ dhīmatāṃ varam |
bhīṣmo vicitravīryasya vivāhāyākaronmatim || 2 ||
[Analyze grammar]

atha kāśipaterbhīṣmaḥ kanyāstisro'psaraḥsamāḥ |
śuśrāva sahitā rājanvṛṇvatīrvai svayaṃ varam || 3 ||
[Analyze grammar]

tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt |
jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati || 4 ||
[Analyze grammar]

tatra rājñaḥ samuditānsarvataḥ samupāgatān |
dadarśa kanyāstāścaiva bhīṣmaḥ śaṃtanunandanaḥ || 5 ||
[Analyze grammar]

kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ |
bhīṣmaḥ svayaṃ tadā rājanvarayāmāsa tāḥ prabhuḥ || 6 ||
[Analyze grammar]

uvāca ca mahīpālānrājañjaladaniḥsvanaḥ |
rathamāropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ || 7 ||
[Analyze grammar]

āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ |
alaṃkṛtya yathāśakti pradāya ca dhanānyapi || 8 ||
[Analyze grammar]

prayacchantyapare kanyāṃ mithunena gavāmapi |
vittena kathitenānye balenānye'numānya ca || 9 ||
[Analyze grammar]

pramattāmupayāntyanye svayamanye ca vindate |
aṣṭamaṃ tamatho vitta vivāhaṃ kavibhiḥ smṛtam || 10 ||
[Analyze grammar]

svayaṃvaraṃ tu rājanyāḥ praśaṃsantyupayānti ca |
pramathya tu hṛtāmāhurjyāyasīṃ dharmavādinaḥ || 11 ||
[Analyze grammar]

tā imāḥ pṛthivīpālā jihīrṣāmi balāditaḥ |
te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā |
sthito'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ || 12 ||
[Analyze grammar]

evamuktvā mahīpālānkāśirājaṃ ca vīryavān |
sarvāḥ kanyāḥ sa kauravyo rathamāropayatsvakam |
āmantrya ca sa tānprāyācchīghraṃ kanyāḥ pragṛhya tāḥ || 13 ||
[Analyze grammar]

tataste pārthivāḥ sarve samutpeturamarṣitāḥ |
saṃspṛśantaḥ svakānbāhūndaśanto daśanacchadān || 14 ||
[Analyze grammar]

teṣāmābharaṇānyāśu tvaritānāṃ vimuñcatām |
āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahānabhūt || 15 ||
[Analyze grammar]

tārāṇāmiva saṃpāto babhūva janamejaya |
bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ || 16 ||
[Analyze grammar]

savarmabhirbhūṣaṇaiste drāgbhrājadbhiritastataḥ |
sakrodhāmarṣajihmabhrūsakaṣāyadṛśastathā || 17 ||
[Analyze grammar]

sūtopakḷptānrucirānsadaśvodyatadhūrgatān |
rathānāsthāya te vīrāḥ sarvapraharaṇānvitāḥ |
prayāntamekaṃ kauravyamanusasrurudāyudhāḥ || 18 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ teṣāṃ tasya ca bhārata |
ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam || 19 ||
[Analyze grammar]

te tviṣūndaśasāhasrāṃstasmai yugapadākṣipan |
aprāptāṃścaiva tānāśu bhīṣmaḥ sarvāṃstadācchinat || 20 ||
[Analyze grammar]

tataste pārthivāḥ sarve sarvataḥ parivārayan |
vavarṣuḥ śaravarṣeṇa varṣeṇevādrimambudāḥ || 21 ||
[Analyze grammar]

sa tadbāṇamayaṃ varṣaṃ śarairāvārya sarvataḥ |
tataḥ sarvānmahīpālānpratyavidhyattribhistribhiḥ || 22 ||
[Analyze grammar]

tasyāti puruṣānanyāṃllāghavaṃ rathacāriṇaḥ |
rakṣaṇaṃ cātmanaḥ saṃkhye śatravo'pyabhyapūjayan || 23 ||
[Analyze grammar]

tānvinirjitya tu raṇe sarvaśastraviśāradaḥ |
kanyābhiḥ sahitaḥ prāyādbhārato bhāratānprati || 24 ||
[Analyze grammar]

tatastaṃ pṛṣṭhato rājañśālvarājo mahārathaḥ |
abhyāhanadameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe || 25 ||
[Analyze grammar]

vāraṇaṃ jaghane nighnandantābhyāmaparo yathā |
vāśitāmanusaṃprāpto yūthapo balināṃ varaḥ || 26 ||
[Analyze grammar]

strīkāma tiṣṭha tiṣṭheti bhīṣmamāha sa pārthivaḥ |
śālvarājo mahābāhuramarṣeṇābhicoditaḥ || 27 ||
[Analyze grammar]

tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ |
tadvākyākulitaḥ krodhādvidhūmo'gniriva jvalan || 28 ||
[Analyze grammar]

kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ |
nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ || 29 ||
[Analyze grammar]

nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te |
prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame || 30 ||
[Analyze grammar]

tau vṛṣāviva nardantau balinau vāśitāntare |
anyonyamabhivartetāṃ balavikramaśālinau || 31 ||
[Analyze grammar]

tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ |
śālvarājo naraśreṣṭhaḥ samavākiradāśugaiḥ || 32 ||
[Analyze grammar]

pūrvamabhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ |
vismitāḥ samapadyanta sādhu sādhviti cābruvan || 33 ||
[Analyze grammar]

lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ |
apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ || 34 ||
[Analyze grammar]

kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ |
kruddhaḥ śāṃtanavo bhīṣmastiṣṭha tiṣṭhetyabhāṣata || 35 ||
[Analyze grammar]

sārathiṃ cābravītkruddho yāhi yatraiṣa pārthivaḥ |
yāvadenaṃ nihanmyadya bhujaṃgamiva pakṣirāṭ || 36 ||
[Analyze grammar]

tato'straṃ vāruṇaṃ samyagyojayāmāsa kauravaḥ |
tenāśvāṃścaturo'mṛdnācchālvarājño narādhipa || 37 ||
[Analyze grammar]

astrairastrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ |
bhīṣmo nṛpatiśārdūla nyavadhīttasya sārathim |
astreṇa cāpyathaikena nyavadhītturagottamān || 38 ||
[Analyze grammar]

kanyāhetornaraśreṣṭha bhīṣmaḥ śāṃtanavastadā |
jitvā visarjayāmāsa jīvantaṃ nṛpasattamam |
tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha || 39 ||
[Analyze grammar]

rājāno ye ca tatrāsansvayaṃvaradidṛkṣavaḥ |
svānyeva te'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya || 40 ||
[Analyze grammar]

evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ |
prayayau hāstinapuraṃ yatra rājā sa kauravaḥ || 41 ||
[Analyze grammar]

so'cireṇaiva kālena atyakrāmannarādhipa |
vanāni saritaścaiva śailāṃśca vividhadrumān || 42 ||
[Analyze grammar]

akṣataḥ kṣapayitvārīnsaṃkhye'saṃkhyeyavikramaḥ |
ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ || 43 ||
[Analyze grammar]

snuṣā iva sa dharmātmā bhaginya iva cānujāḥ |
yathā duhitaraścaiva pratigṛhya yayau kurūn || 44 ||
[Analyze grammar]

tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase |
bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ || 45 ||
[Analyze grammar]

satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam |
bhrāturvicitravīryasya vivāhāyopacakrame |
satyavatyā saha mithaḥ kṛtvā niścayamātmavān || 46 ||
[Analyze grammar]

vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā |
jyeṣṭhā tāsāmidaṃ vākyamabravīddha satī tadā || 47 ||
[Analyze grammar]

mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ |
tena cāsmi vṛtā pūrvameṣa kāmaśca me pituḥ || 48 ||
[Analyze grammar]

mayā varayitavyo'bhūcchālvastasminsvayaṃvare |
etadvijñāya dharmajña tatastvaṃ dharmamācara || 49 ||
[Analyze grammar]

evamuktastayā bhīṣmaḥ kanyayā viprasaṃsadi |
cintāmabhyagamadvīro yuktāṃ tasyaiva karmaṇaḥ || 50 ||
[Analyze grammar]

sa viniścitya dharmajño brāhmaṇairvedapāragaiḥ |
anujajñe tadā jyeṣṭāmambāṃ kāśipateḥ sutām || 51 ||
[Analyze grammar]

ambikāmbālike bhārye prādādbhrātre yavīyase |
bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā || 52 ||
[Analyze grammar]

tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ |
vicitravīryo dharmātmā kāmātmā samapadyata || 53 ||
[Analyze grammar]

te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje |
raktatuṅganakhopete pīnaśroṇipayodhare || 54 ||
[Analyze grammar]

ātmanaḥ pratirūpo'sau labdhaḥ patiriti sthite |
vicitravīryaṃ kalyāṇaṃ pūjayāmāsatustu te || 55 ||
[Analyze grammar]

sa cāśvirūpasadṛśo devasattvaparākramaḥ |
sarvāsāmeva nārīṇāṃ cittapramathano'bhavat || 56 ||
[Analyze grammar]

tābhyāṃ saha samāḥ sapta viharanpṛthivīpatiḥ |
vicitravīryastaruṇo yakṣmāṇaṃ samapadyata || 57 ||
[Analyze grammar]

suhṛdāṃ yatamānānāmāptaiḥ saha cikitsakaiḥ |
jagāmāstamivādityaḥ kauravyo yamasādanam || 58 ||
[Analyze grammar]

pretakāryāṇi sarvāṇi tasya samyagakārayat |
rājño vicitravīryasya satyavatyā mate sthitaḥ |
ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 96

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: