Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī |
putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata || 1 ||
[Analyze grammar]

dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī |
prasamīkṣya mahābhāgā gāṅgeyaṃ vākyamabravīt || 2 ||
[Analyze grammar]

śaṃtanordharmanityasya kauravyasya yaśasvinaḥ |
tvayi piṇḍaśca kīrtiśca saṃtānaṃ ca pratiṣṭhitam || 3 ||
[Analyze grammar]

yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam |
yathā cāyurdhruvaṃ satye tvayi dharmastathā dhruvaḥ || 4 ||
[Analyze grammar]

vettha dharmāṃśca dharmajña samāsenetareṇa ca |
vividhāstvaṃ śrutīrvettha vettha vedāṃśca sarvaśaḥ || 5 ||
[Analyze grammar]

vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye |
pratipattiṃ ca kṛcchreṣu śukrāṅgirasayoriva || 6 ||
[Analyze grammar]

tasmātsubhṛśamāśvasya tvayi dharmabhṛtāṃ vara |
kārye tvāṃ viniyokṣyāmi tacchrutvā kartumarhasi || 7 ||
[Analyze grammar]

mama putrastava bhrātā vīryavānsupriyaśca te |
bāla eva gataḥ svargamaputraḥ puruṣarṣabha || 8 ||
[Analyze grammar]

ime mahiṣyau bhrātuste kāśirājasute śubhe |
rūpayauvanasaṃpanne putrakāme ca bhārata || 9 ||
[Analyze grammar]

tayorutpādayāpatyaṃ saṃtānāya kulasya naḥ |
manniyogānmahābhāga dharmaṃ kartumihārhasi || 10 ||
[Analyze grammar]

rājye caivābhiṣicyasva bhāratānanuśādhi ca |
dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān || 11 ||
[Analyze grammar]

tathocyamāno mātrā ca suhṛdbhiśca paraṃtapaḥ |
pratyuvāca sa dharmātmā dharmyamevottaraṃ vacaḥ || 12 ||
[Analyze grammar]

asaṃśayaṃ paro dharmastvayā mātarudāhṛtaḥ |
tvamapatyaṃ prati ca me pratijñāṃ vettha vai parām || 13 ||
[Analyze grammar]

jānāsi ca yathāvṛttaṃ śulkahetostvadantare |
sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ || 14 ||
[Analyze grammar]

parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ |
yadvāpyadhikametābhyāṃ na tu satyaṃ kathaṃcana || 15 ||
[Analyze grammar]

tyajecca pṛthivī gandhamāpaśca rasamātmanaḥ |
jyotistathā tyajedrūpaṃ vāyuḥ sparśaguṇaṃ tyajet || 16 ||
[Analyze grammar]

prabhāṃ samutsṛjedarko dhūmaketustathoṣṇatām |
tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet || 17 ||
[Analyze grammar]

vikramaṃ vṛtrahā jahyāddharmaṃ jahyācca dharmarāṭ |
na tvahaṃ satyamutsraṣṭuṃ vyavaseyaṃ kathaṃcana || 18 ||
[Analyze grammar]

evamuktā tu putreṇa bhūridraviṇatejasā |
mātā satyavatī bhīṣmamuvāca tadanantaram || 19 ||
[Analyze grammar]

jānāmi te sthitiṃ satye parāṃ satyaparākrama |
icchansṛjethāstrīṃllokānanyāṃstvaṃ svena tejasā || 20 ||
[Analyze grammar]

jānāmi caiva satyaṃ tanmadarthaṃ yadabhāṣathāḥ |
āpaddharmamavekṣasva vaha paitāmahīṃ dhuram || 21 ||
[Analyze grammar]

yathā te kulatantuśca dharmaśca na parābhavet |
suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa || 22 ||
[Analyze grammar]

lālapyamānāṃ tāmevaṃ kṛpaṇāṃ putragṛddhinīm |
dharmādapetaṃ bruvatīṃ bhīṣmo bhūyo'bravīdidam || 23 ||
[Analyze grammar]

rājñi dharmānavekṣasva mā naḥ sarvānvyanīnaśaḥ |
satyāccyutiḥ kṣatriyasya na dharmeṣu praśasyate || 24 ||
[Analyze grammar]

śaṃtanorapi saṃtānaṃ yathā syādakṣayaṃ bhuvi |
tatte dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam || 25 ||
[Analyze grammar]

śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ |
āpaddharmārthakuśalairlokatantramavekṣya ca || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 97

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: