Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
adṛṣṭvā tu nṛpaḥ putrāndarśanaṃ pratilabdhavān |
ṛṣiprasādātputrāṇāṃ svarūpāṇāṃ kurūdvaha || 1 ||
[Analyze grammar]

sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā |
avāptavānnaraśreṣṭho buddhiniścayameva ca || 2 ||
[Analyze grammar]

viduraśca mahāprājño yayau siddhiṃ tapobalāt |
dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam || 3 ||
[Analyze grammar]

janamejaya uvāca |
mamāpi varado vyāso darśayetpitaraṃ yadi |
tadrūpaveṣavayasaṃ śraddadhyāṃ sarvameva te || 4 ||
[Analyze grammar]

priyaṃ me syātkṛtārthaśca syāmahaṃ kṛtaniścayaḥ |
prasādādṛṣiputrasya mama kāmaḥ samṛdhyatām || 5 ||
[Analyze grammar]

sūta uvāca |
ityuktavacane tasminnṛpe vyāsaḥ pratāpavān |
prasādamakaroddhīmānānayacca parikṣitam || 6 ||
[Analyze grammar]

tatastadrūpavayasamāgataṃ nṛpatiṃ divaḥ |
śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ || 7 ||
[Analyze grammar]

śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam |
amātyā ye babhūvuśca rājñastāṃśca dadarśa ha || 8 ||
[Analyze grammar]

tataḥ so'vabhṛthe rājā mudito janamejayaḥ |
pitaraṃ snāpayāmāsa svayaṃ sasnau ca pārthivaḥ || 9 ||
[Analyze grammar]

snātvā ca bharataśreṣṭhaḥ so''stīkamidamabravīt |
yāyāvarakulotpannaṃ jaratkārusutaṃ tadā || 10 ||
[Analyze grammar]

āstīka vividhāścaryo yajño'yamiti me matiḥ |
yadadyāyaṃ pitā prāpto mama śokapraṇāśanaḥ || 11 ||
[Analyze grammar]

āstīka uvāca |
ṛṣirdvaipāyano yatra purāṇastapaso nidhiḥ |
yajñe kurukulaśreṣṭha tasya lokāvubhau jitau || 12 ||
[Analyze grammar]

śrutaṃ vicitramākhyānaṃ tvayā pāṇḍavanandana |
sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ || 13 ||
[Analyze grammar]

kathaṃcittakṣako muktaḥ satyatvāttava pārthiva |
ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ || 14 ||
[Analyze grammar]

prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam |
vimukto hṛdayagranthirudārajanadarśanāt || 15 ||
[Analyze grammar]

ye ca pakṣadharā dharme sadvṛttarucayaśca ye |
yāndṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ || 16 ||
[Analyze grammar]

sūta uvāca |
etacchrutvā dvijaśreṣṭhātsa rājā janamejayaḥ |
pūjayāmāsa tamṛṣimanumānya punaḥ punaḥ || 17 ||
[Analyze grammar]

papraccha tamṛṣiṃ cāpi vaiśaṃpāyanamacyutam |
kathāvaśeṣaṃ dharmajño vanavāsasya sattama || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: