Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kuntyuvāca |
bhagavañśvaśuro me'si daivatasyāpi daivatam |
sa me devātidevastvaṃ śṛṇu satyāṃ giraṃ mama || 1 ||
[Analyze grammar]

tapasvī kopano vipro durvāsā nāma me pituḥ |
bhikṣāmupāgato bhoktuṃ tamahaṃ paryatoṣayam || 2 ||
[Analyze grammar]

śaucena tvāgasastyāgaiḥ śuddhena manasā tathā |
kopasthāneṣvapi mahatsvakupyaṃ na kadācana || 3 ||
[Analyze grammar]

sa me varamadātprītaḥ kṛtamityahamabruvam |
avaśyaṃ te grahītavyamiti māṃ so'bravīdvacaḥ || 4 ||
[Analyze grammar]

tataḥ śāpabhayādvipramavocaṃ punareva tam |
evamastviti ca prāha punareva sa māṃ dvijaḥ || 5 ||
[Analyze grammar]

dharmasya jananī bhadre bhavitrī tvaṃ varānane |
vaśe sthāsyanti te devā yāṃstvamāvāhayiṣyasi || 6 ||
[Analyze grammar]

ityuktvāntarhito viprastato'haṃ vismitābhavam |
na ca sarvāsvavasthāsu smṛtirme vipraṇaśyati || 7 ||
[Analyze grammar]

atha harmyatalasthāhaṃ ravimudyantamīkṣatī |
saṃsmṛtya tadṛṣervākyaṃ spṛhayantī divākaram |
sthitāhaṃ bālabhāvena tatra doṣamabudhyatī || 8 ||
[Analyze grammar]

atha devaḥ sahasrāṃśurmatsamīpagato'bhavat |
dvidhā kṛtvātmano dehaṃ bhūmau ca gagane'pi ca |
tatāpa lokānekena dvitīyenāgamacca mām || 9 ||
[Analyze grammar]

sa māmuvāca vepantīṃ varaṃ matto vṛṇīṣva ha |
gamyatāmiti taṃ cāhaṃ praṇamya śirasāvadam || 10 ||
[Analyze grammar]

sa māmuvāca tigmāṃśurvṛthāhvānaṃ na te kṣamam |
dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varastava || 11 ||
[Analyze grammar]

tamahaṃ rakṣatī vipraṃ śāpādanaparādhinam |
putro me tvatsamo deva bhavediti tato'bruvam || 12 ||
[Analyze grammar]

tato māṃ tejasāviśya mohayitvā ca bhānumān |
uvāca bhavitā putrastavetyabhyagamaddivam || 13 ||
[Analyze grammar]

tato'hamantarbhavane piturvṛttāntarakṣiṇī |
gūḍhotpannaṃ sutaṃ bālaṃ jale karṇamavāsṛjam || 14 ||
[Analyze grammar]

nūnaṃ tasyaiva devasya prasādātpunareva tu |
kanyāhamabhavaṃ vipra yathā prāha sa māmṛṣiḥ || 15 ||
[Analyze grammar]

sa mayā mūḍhayā putro jñāyamāno'pyupekṣitaḥ |
tanmāṃ dahati viprarṣe yathā suviditaṃ tava || 16 ||
[Analyze grammar]

yadi pāpamapāpaṃ vā tadetadvivṛtaṃ mayā |
tanme bhayaṃ tvaṃ bhagavanvyapanetumihārhasi || 17 ||
[Analyze grammar]

yaccāsya rājño viditaṃ hṛdisthaṃ bhavato'nagha |
taṃ cāyaṃ labhatāṃ kāmamadyaiva munisattama || 18 ||
[Analyze grammar]

ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ |
sādhu sarvamidaṃ tathyamevameva yathāttha mām || 19 ||
[Analyze grammar]

aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi |
devāścaiśvaryavanto vai śarīrāṇyāviśanti vai || 20 ||
[Analyze grammar]

santi devanikāyāśca saṃkalpājjanayanti ye |
vācā dṛṣṭyā tathā sparśātsaṃgharṣeṇeti pañcadhā || 21 ||
[Analyze grammar]

manuṣyadharmo daivena dharmeṇa na hi yujyate |
iti kunti vyajānīhi vyetu te mānaso jvaraḥ || 22 ||
[Analyze grammar]

sarvaṃ balavatāṃ pathyaṃ sarvaṃ balavatāṃ śuci |
sarvaṃ balavatāṃ dharmaḥ sarvaṃ balavatāṃ svakam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: