Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
nāradasya tu tadvākyaṃ praśaśaṃsurdvijottamāḥ |
śatayūpastu rājarṣirnāradaṃ vākyamabravīt || 1 ||
[Analyze grammar]

aho bhagavatā śraddhā kururājasya vardhitā |
sarvasya ca janasyāsya mama caiva mahādyute || 2 ||
[Analyze grammar]

asti kācidvivakṣā tu mama tāṃ gadataḥ śṛṇu |
dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita || 3 ||
[Analyze grammar]

sarvavṛttāntatattvajño bhavāndivyena cakṣuṣā |
yuktaḥ paśyasi devarṣe gatīrvai vividhā nṛṇām || 4 ||
[Analyze grammar]

uktavānnṛpatīnāṃ tvaṃ mahendrasya salokatām |
na tvasya nṛpaterlokāḥ kathitāste mahāmune || 5 ||
[Analyze grammar]

sthānamasya kṣitipateḥ śrotumicchāmyahaṃ vibho |
tvattaḥ kīdṛkkadā veti tanmamācakṣva pṛcchataḥ || 6 ||
[Analyze grammar]

ityukto nāradastena vākyaṃ sarvamanonugam |
vyājahāra satāṃ madhye divyadarśī mahātapāḥ || 7 ||
[Analyze grammar]

yadṛcchayā śakrasado gatvā śakraṃ śacīpatim |
dṛṣṭavānasmi rājarṣe tatra pāṇḍuṃ narādhipam || 8 ||
[Analyze grammar]

tatreyaṃ dhṛtarāṣṭrasya kathā samabhavannṛpa |
tapaso duścarasyāsya yadayaṃ tapyate nṛpaḥ || 9 ||
[Analyze grammar]

tatrāhamidamaśrauṣaṃ śakrasya vadato nṛpa |
varṣāṇi trīṇi śiṣṭāni rājño'sya paramāyuṣaḥ || 10 ||
[Analyze grammar]

tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ |
vihartā dhṛtarāṣṭro'yaṃ rājarājābhipūjitaḥ || 11 ||
[Analyze grammar]

kāmagena vimānena divyābharaṇabhūṣitaḥ |
ṛṣiputro mahābhāgastapasā dagdhakilbiṣaḥ || 12 ||
[Analyze grammar]

saṃcariṣyati lokāṃśca devagandharvarakṣasām |
svacchandeneti dharmātmā yanmāṃ tvaṃ paripṛcchasi || 13 ||
[Analyze grammar]

devaguhyamidaṃ prītyā mayā vaḥ kathitaṃ mahat |
bhavanto hi śrutadhanāstapasā dagdhakilbiṣāḥ || 14 ||
[Analyze grammar]

iti te tasya tacchrutvā devarṣermadhuraṃ vacaḥ |
sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ || 15 ||
[Analyze grammar]

evaṃ kathābhiranvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ |
viprajagmuryathākāmaṃ te siddhagatimāsthitāḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: