Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatastasminmuniśreṣṭhā rājānaṃ draṣṭumabhyayuḥ |
nāradaḥ parvataścaiva devalaśca mahātapāḥ || 1 ||
[Analyze grammar]

dvaipāyanaḥ saśiṣyaśca siddhāścānye manīṣiṇaḥ |
śatayūpaśca rājarṣirvṛddhaḥ paramadhārmikaḥ || 2 ||
[Analyze grammar]

teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi |
te cāpi tutuṣustasyāstāpasāḥ paricaryayā || 3 ||
[Analyze grammar]

tatra dharmyāḥ kathāstāta cakruste paramarṣayaḥ |
ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam || 4 ||
[Analyze grammar]

kathāntare tu kasmiṃściddevarṣirnāradastadā |
kathāmimāmakathayatsarvapratyakṣadarśivān || 5 ||
[Analyze grammar]

purā prajāpatisamo rājāsīdakutobhayaḥ |
sahasracitya ityuktaḥ śatayūpapitāmahaḥ || 6 ||
[Analyze grammar]

sa putre rājyamāsajya jyeṣṭhe paramadhārmike |
sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ || 7 ||
[Analyze grammar]

sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ |
puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ || 8 ||
[Analyze grammar]

dṛṣṭapūrvaḥ sa bahuśo rājansaṃpatatā mayā |
mahendrasadane rājā tapasā dagdhakilbiṣaḥ || 9 ||
[Analyze grammar]

tathā śailālayo rājā bhagadattapitāmahaḥ |
tapobalenaiva nṛpo mahendrasadanaṃ gataḥ || 10 ||
[Analyze grammar]

tathā pṛṣadhro nāmāsīdrājā vajradharopamaḥ |
sa cāpi tapasā lebhe nākapṛṣṭhamito nṛpaḥ || 11 ||
[Analyze grammar]

asminnaraṇye nṛpate māndhāturapi cātmajaḥ |
purukutso nṛpaḥ siddhiṃ mahatīṃ samavāptavān || 12 ||
[Analyze grammar]

bhāryā samabhavadyasya narmadā saritāṃ varā |
so'sminnaraṇye nṛpatistapastaptvā divaṃ gataḥ || 13 ||
[Analyze grammar]

śaśalomā ca nāmāsīdrājā paramadhārmikaḥ |
sa cāpyasminvane taptvā tapo divamavāptavān || 14 ||
[Analyze grammar]

dvaipāyanaprasādācca tvamapīdaṃ tapovanam |
rājannavāpya duṣprāpāṃ siddhimagryāṃ gamiṣyasi || 15 ||
[Analyze grammar]

tvaṃ cāpi rājaśārdūla tapaso'nte śriyā vṛtaḥ |
gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām || 16 ||
[Analyze grammar]

pāṇḍuḥ smarati nityaṃ ca balahantuḥ samīpataḥ |
tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati || 17 ||
[Analyze grammar]

tava śuśrūṣayā caiva gāndhāryāśca yaśasvinī |
bhartuḥ salokatāṃ kuntī gamiṣyati vadhūstava || 18 ||
[Analyze grammar]

yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ |
vayametatprapaśyāmo nṛpate divyacakṣuṣā || 19 ||
[Analyze grammar]

pravekṣyati mahātmānaṃ viduraśca yudhiṣṭhiram |
saṃjayastvadanudhyānātpūtaḥ svargamavāpsyati || 20 ||
[Analyze grammar]

etacchrutvā kauravendro mahātmā sahaiva patnyā prītimānpratyagṛhṇāt |
vidvānvākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya || 21 ||
[Analyze grammar]

tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsuratīva rājan |
rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: