Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ |
babhūvuḥ pāṇḍavā rājanmātṛśokena cārditāḥ || 1 ||
[Analyze grammar]

tathā paurajanaḥ sarvaḥ śocannāste janādhipam |
kurvāṇāśca kathāstatra brāhmaṇā nṛpatiṃ prati || 2 ||
[Analyze grammar]

kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane |
gāndhārī ca mahābhāgā sā ca kuntī pṛthā katham || 3 ||
[Analyze grammar]

sukhārhaḥ sa hi rājarṣirna sukhaṃ tanmahāvanam |
kimavasthaḥ samāsādya prajñācakṣurhatātmajaḥ || 4 ||
[Analyze grammar]

suduṣkaraṃ kṛtavatī kuntī putrānapaśyatī |
rājyaśriyaṃ parityajya vanavāsamarocayat || 5 ||
[Analyze grammar]

viduraḥ kimavasthaśca bhrātuḥ śuśrūṣurātmavān |
sa ca gāvalgaṇirdhīmānbhartṛpiṇḍānupālakaḥ || 6 ||
[Analyze grammar]

ākumāraṃ ca paurāste cintāśokasamāhatāḥ |
tatra tatra kathāścakruḥ samāsādya parasparam || 7 ||
[Analyze grammar]

pāṇḍavāścaiva te sarve bhṛśaṃ śokaparāyaṇāḥ |
śocanto mātaraṃ vṛddhāmūṣurnāticiraṃ pure || 8 ||
[Analyze grammar]

tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram |
gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim || 9 ||
[Analyze grammar]

naiṣāṃ babhūva saṃprītistānvicintayatāṃ tadā |
na rājye na ca nārīṣu na vedādhyayane tathā || 10 ||
[Analyze grammar]

paraṃ nirvedamagamaṃścintayanto narādhipam |
tacca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ || 11 ||
[Analyze grammar]

abhimanyośca bālasya vināśaṃ raṇamūrdhani |
karṇasya ca mahābāhoḥ saṃgrāmeṣvapalāyinaḥ || 12 ||
[Analyze grammar]

tathaiva draupadeyānāmanyeṣāṃ suhṛdāmapi |
vadhaṃ saṃsmṛtya te vīrā nātipramanaso'bhavan || 13 ||
[Analyze grammar]

hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata |
sadaiva cintayantaste na nidrāmupalebhire || 14 ||
[Analyze grammar]

draupadī hataputrā ca subhadrā caiva bhāminī |
nātiprītiyute devyau tadāstāmaprahṛṣṭavat || 15 ||
[Analyze grammar]

vairāṭyāstu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam |
dhārayanti sma te prāṇāṃstava pūrvapitāmahāḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 28

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: