Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kuntyāstu vacanaṃ śrutvā pāṇḍavā rājasattama |
vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ || 1 ||
[Analyze grammar]

tataḥ śabdo mahānāsītsarveṣāmeva bhārata |
antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām || 2 ||
[Analyze grammar]

pradakṣiṇamathāvṛtya rājānaṃ pāṇḍavāstadā |
abhivādya nyavartanta pṛthāṃ tāmanivartya vai || 3 ||
[Analyze grammar]

tato'bravīnmahārājo dhṛtarāṣṭro'mbikāsutaḥ |
gāndhārīṃ viduraṃ caiva samābhāṣya nigṛhya ca || 4 ||
[Analyze grammar]

yudhiṣṭhirasya jananī devī sādhu nivartyatām |
yathā yudhiṣṭhiraḥ prāha tatsarvaṃ satyameva hi || 5 ||
[Analyze grammar]

putraiśvaryaṃ mahadidamapāsya ca mahāphalam |
kā nu gacchedvanaṃ durgaṃ putrānutsṛjya mūḍhavat || 6 ||
[Analyze grammar]

rājyasthayā tapastaptaṃ dānaṃ dattaṃ vrataṃ kṛtam |
anayā śakyamadyeha śrūyatāṃ ca vaco mama || 7 ||
[Analyze grammar]

gāndhāri parituṣṭo'smi vadhvāḥ śuśrūṣaṇena vai |
tasmāttvamenāṃ dharmajñe samanujñātumarhasi || 8 ||
[Analyze grammar]

ityuktā saubaleyī tu rājñā kuntīmuvāca ha |
tatsarvaṃ rājavacanaṃ svaṃ ca vākyaṃ viśeṣavat || 9 ||
[Analyze grammar]

na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā |
śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm || 10 ||
[Analyze grammar]

tasyāstu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ |
nivṛttāṃśca kuruśreṣṭhāndṛṣṭvā prarurudustadā || 11 ||
[Analyze grammar]

upāvṛtteṣu pārtheṣu sarveṣvantaḥpureṣu ca |
yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā || 12 ||
[Analyze grammar]

pāṇḍavā api dīnāste duḥkhaśokaparāyaṇāḥ |
yānaiḥ strīsahitāḥ sarve puraṃ praviviśustadā || 13 ||
[Analyze grammar]

tadahṛṣṭamivākūjaṃ gatotsavamivābhavat |
nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam || 14 ||
[Analyze grammar]

sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ |
kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ || 15 ||
[Analyze grammar]

dhṛtarāṣṭrastu tenāhnā gatvā sumahadantaram |
tato bhāgīrathītīre nivāsamakarotprabhuḥ || 16 ||
[Analyze grammar]

prāduṣkṛtā yathānyāyamagnayo vedapāragaiḥ |
vyarājanta dvijaśreṣṭhaistatra tatra tapodhanaiḥ |
prāduṣkṛtāgnirabhavatsa ca vṛddho narādhipaḥ || 17 ||
[Analyze grammar]

sa rājāgnīnparyupāsya hutvā ca vidhivattadā |
saṃdhyāgataṃ sahasrāṃśumupātiṣṭhata bhārata || 18 ||
[Analyze grammar]

viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ |
cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ || 19 ||
[Analyze grammar]

gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣvatha |
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā || 20 ||
[Analyze grammar]

teṣāṃ saṃśravaṇe cāpi niṣedurvidurādayaḥ |
yājakāśca yathoddeśaṃ dvijā ye cānuyāyinaḥ || 21 ||
[Analyze grammar]

prādhītadvijamukhyā sā saṃprajvālitapāvakā |
babhūva teṣāṃ rajanī brāhmīva prītivardhanī || 22 ||
[Analyze grammar]

tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ |
hutvāgniṃ vidhivatsarve prayayuste yathākramam |
udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ || 23 ||
[Analyze grammar]

sa teṣāmatiduḥkho'bhūnnivāsaḥ prathame'hani |
śocatāṃ śocyamānānāṃ paurajānapadairjanaiḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: