Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dīkṣākāle tu saṃprāpte tataste sumahartvijaḥ |
vidhivaddīkṣayāmāsuraśvamedhāya pārthivam || 1 ||
[Analyze grammar]

kṛtvā sa paśubandhāṃśca dīkṣitaḥ pāṇḍunandanaḥ |
dharmarājo mahātejāḥ sahartvigbhirvyarocata || 2 ||
[Analyze grammar]

hayaśca hayamedhārthaṃ svayaṃ sa brahmavādinā |
utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā || 3 ||
[Analyze grammar]

sa rājā dharmajo rājandīkṣito vibabhau tadā |
hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ || 4 ||
[Analyze grammar]

kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ |
vibabhau dyutimānbhūyaḥ prajāpatirivādhvare || 5 ||
[Analyze grammar]

tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate |
babhūvurarjunaścaiva pradīpta iva pāvakaḥ || 6 ||
[Analyze grammar]

śvetāśvaḥ kṛṣṇasāraṃ taṃ sasārāśvaṃ dhanaṃjayaḥ |
vidhivatpṛthivīpāla dharmarājasya śāsanāt || 7 ||
[Analyze grammar]

vikṣipangāṇḍivaṃ rājanbaddhagodhāṅgulitravān |
tamaśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha || 8 ||
[Analyze grammar]

ākumāraṃ tadā rājannāgamattatpuraṃ vibho |
draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam || 9 ||
[Analyze grammar]

teṣāmanyonyasaṃmardādūṣmeva samajāyata |
didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam || 10 ||
[Analyze grammar]

tataḥ śabdo mahārāja daśāśāḥ pratipūrayan |
babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam || 11 ||
[Analyze grammar]

eṣa gacchati kaunteyasturagaścaiva dīptimān |
yamanveti mahābāhuḥ saṃspṛśandhanuruttamam || 12 ||
[Analyze grammar]

evaṃ śuśrāva vadatāṃ giro jiṣṇurudāradhīḥ |
svasti te'stu vrajāriṣṭaṃ punaścaihīti bhārata || 13 ||
[Analyze grammar]

athāpare manuṣyendra puruṣā vākyamabruvan |
nainaṃ paśyāma saṃmarde dhanuretatpradṛśyate || 14 ||
[Analyze grammar]

etaddhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ |
svasti gacchatvariṣṭaṃ vai panthānamakutobhayam |
nivṛttamenaṃ drakṣyāmaḥ punarevaṃ ca te'bruvan || 15 ||
[Analyze grammar]

evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha |
śuśrāva madhurā vācaḥ punaḥ punarudīritāḥ || 16 ||
[Analyze grammar]

yājñavalkyasya śiṣyaśca kuśalo yajñakarmaṇi |
prāyātpārthena sahitaḥ śāntyarthaṃ vedapāragaḥ || 17 ||
[Analyze grammar]

brāhmaṇāśca mahīpāla bahavo vedapāragāḥ |
anujagmurmahātmānaṃ kṣatriyāśca viśo'pi ca || 18 ||
[Analyze grammar]

pāṇḍavaiḥ pṛthivīmaśvo nirjitāmastratejasā |
cacāra sa mahārāja yathādeśaṃ sa sattama || 19 ||
[Analyze grammar]

tatra yuddhāni vṛttāni yānyāsanpāṇḍavasya ha |
tāni vakṣyāmi te vīra vicitrāṇi mahānti ca || 20 ||
[Analyze grammar]

sa hayaḥ pṛthivīṃ rājanpradakṣiṇamariṃdama |
sasārottarataḥ pūrvaṃ tannibodha mahīpate || 21 ||
[Analyze grammar]

avamṛdnansa rāṣṭrāṇi pārthivānāṃ hayottamaḥ |
śanaistadā pariyayau śvetāśvaśca mahārathaḥ || 22 ||
[Analyze grammar]

tatra saṃkalanā nāsti rājñāmayutaśastadā |
ye'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ || 23 ||
[Analyze grammar]

kirātā vikṛtā rājanbahavo'sidhanurdharāḥ |
mlecchāścānye bahuvidhāḥ pūrvaṃ vinikṛtā raṇe || 24 ||
[Analyze grammar]

āryāśca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ |
samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ || 25 ||
[Analyze grammar]

evaṃ yuddhāni vṛttāni tatra tatra mahīpate |
arjunasya mahīpālairnānādeśanivāsibhiḥ || 26 ||
[Analyze grammar]

yāni tūbhayato rājanprataptāni mahānti ca |
tāni yuddhāni vakṣyāmi kaunteyasya tavānagha || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 72

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: