Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ |
vyāsamāmantrya medhāvī tato vacanamabravīt || 1 ||
[Analyze grammar]

yathā kālaṃ bhavānvetti hayamedhasya tattvataḥ |
dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ || 2 ||
[Analyze grammar]

vyāsa uvāca |
ahaṃ pailo'tha kaunteya yājñavalkyastathaiva ca |
vidhānaṃ yadyathākālaṃ tatkartāro na saṃśayaḥ || 3 ||
[Analyze grammar]

caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati |
saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha || 4 ||
[Analyze grammar]

aśvavidyāvidaścaiva sūtā viprāśca tadvidaḥ |
medhyamaśvaṃ parīkṣantāṃ tava yajñārthasiddhaye || 5 ||
[Analyze grammar]

tamutsṛjya yathāśāstraṃ pṛthivīṃ sāgarāmbarām |
sa paryetu yaśo nāmnā tava pārthiva vardhayan || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ |
cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā |
saṃbhārāścaiva rājendra sarve saṃkalpitābhavan || 7 ||
[Analyze grammar]

sa saṃbhārānsamāhṛtya nṛpo dharmātmajastadā |
nyavedayadameyātmā kṛṣṇadvaipāyanāya vai || 8 ||
[Analyze grammar]

tato'bravīnmahātejā vyāso dharmātmajaṃ nṛpam |
yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe || 9 ||
[Analyze grammar]

sphyaśca kūrcaśca sauvarṇo yaccānyadapi kaurava |
tatra yogyaṃ bhavetkiṃcittadraukmaṃ kriyatāmiti || 10 ||
[Analyze grammar]

aśvaścotsṛjyatāmadya pṛthvyāmatha yathākramam |
suguptaśca caratveṣa yathāśāstraṃ yudhiṣṭhira || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ayamaśvo mayā brahmannutsṛṣṭaḥ pṛthivīmimām |
cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām || 12 ||
[Analyze grammar]

pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam |
kaḥ pālayediti mune tadbhavānvaktumarhati || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktaḥ sa tu rājendra kṛṣṇadvaipāyano'bravīt |
bhīmasenādavarajaḥ śreṣṭhaḥ sarvadhanuṣmatām || 14 ||
[Analyze grammar]

jiṣṇuḥ sahiṣṇurdhṛṣṇuśca sa enaṃ pālayiṣyati |
śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ || 15 ||
[Analyze grammar]

tasminhyastrāṇi divyāni divyaṃ saṃhananaṃ tathā |
divyaṃ dhanuśceṣudhī ca sa enamanuyāsyati || 16 ||
[Analyze grammar]

sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ |
yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam || 17 ||
[Analyze grammar]

rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ |
abhimanyoḥ pitā vīraḥ sa enamanuyāsyati || 18 ||
[Analyze grammar]

bhīmaseno'pi tejasvī kaunteyo'mitavikramaḥ |
samartho rakṣituṃ rāṣṭraṃ nakulaśca viśāṃ pate || 19 ||
[Analyze grammar]

sahadevastu kauravya samādhāsyati buddhimān |
kuṭumbatantraṃ vidhivatsarvameva mahāyaśāḥ || 20 ||
[Analyze grammar]

tattu sarvaṃ yathānyāyamuktaṃ kurukulodvahaḥ |
cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ehyarjuna tvayā vīra hayo'yaṃ paripālyatām |
tvamarho rakṣituṃ hyenaṃ nānyaḥ kaścana mānavaḥ || 22 ||
[Analyze grammar]

ye cāpi tvāṃ mahābāho pratyudīyurnarādhipāḥ |
tairvigraho yathā na syāttathā kāryaṃ tvayānagha || 23 ||
[Analyze grammar]

ākhyātavyaśca bhavatā yajño'yaṃ mama sarvaśaḥ |
pārthivebhyo mahābāho samaye gamyatāmiti || 24 ||
[Analyze grammar]

evamuktvā sa dharmātmā bhrātaraṃ savyasācinam |
bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat || 25 ||
[Analyze grammar]

kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim |
anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 71

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: