Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
trigartairabhavadyuddhaṃ kṛtavairaiḥ kirīṭinaḥ |
mahārathasamājñātairhatānāṃ putranaptṛbhiḥ || 1 ||
[Analyze grammar]

te samājñāya saṃprāptaṃ yajñiyaṃ turagottamam |
viṣayānte tato vīrā daṃśitāḥ paryavārayan || 2 ||
[Analyze grammar]

rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṃkṛtaiḥ |
parivārya hayaṃ rājangrahītuṃ saṃpracakramuḥ || 3 ||
[Analyze grammar]

tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam |
vārayāmāsa tānvīrānsāntvapūrvamariṃdamaḥ || 4 ||
[Analyze grammar]

tamanādṛtya te sarve śarairabhyahanaṃstadā |
tamorajobhyāṃ saṃchannāṃstānkirīṭī nyavārayat || 5 ||
[Analyze grammar]

abravīcca tato jiṣṇuḥ prahasanniva bhārata |
nivartadhvamadharmajñāḥ śreyo jīvitameva vaḥ || 6 ||
[Analyze grammar]

sa hi vīraḥ prayāsyanvai dharmarājena vāritaḥ |
hatabāndhavā na te pārtha hantavyāḥ pārthivā iti || 7 ||
[Analyze grammar]

sa tadā tadvacaḥ śrutvā dharmarājasya dhīmataḥ |
tānnivartadhvamityāha na nyavartanta cāpi te || 8 ||
[Analyze grammar]

tatastrigartarājānaṃ sūryavarmāṇamāhave |
vitatya śarajālena prajahāsa dhanaṃjayaḥ || 9 ||
[Analyze grammar]

tataste rathaghoṣeṇa khuranemisvanena ca |
pūrayanto diśaḥ sarvā dhanaṃjayamupādravan || 10 ||
[Analyze grammar]

sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām |
śatānyamuñcadrājendra laghvastramabhidarśayan || 11 ||
[Analyze grammar]

tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ |
mumucuḥ śaravarṣāṇi dhanaṃjayavadhaiṣiṇaḥ || 12 ||
[Analyze grammar]

sa tāñjyāpuṅkhanirmuktairbahubhiḥ subahūñśarān |
ciccheda pāṇḍavo rājaṃste bhūmau nyapataṃstadā || 13 ||
[Analyze grammar]

ketuvarmā tu tejasvī tasyaivāvarajo yuvā |
yuyudhe bhrāturarthāya pāṇḍavena mahātmanā || 14 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya ketuvarmāṇamāhave |
abhyaghnanniśitairbāṇairbībhatsuḥ paravīrahā || 15 ||
[Analyze grammar]

ketuvarmaṇyabhihate dhṛtavarmā mahārathaḥ |
rathenāśu samāvṛtya śarairjiṣṇumavākirat || 16 ||
[Analyze grammar]

tasya tāṃ śīghratāmīkṣya tutoṣātīva vīryavān |
guḍākeśo mahātejā bālasya dhṛtavarmaṇaḥ || 17 ||
[Analyze grammar]

na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā |
kirantameva sa śarāndadṛśe pākaśāsaniḥ || 18 ||
[Analyze grammar]

sa tu taṃ pūjayāmāsa dhṛtavarmāṇamāhave |
manasā sa muhūrtaṃ vai raṇe samabhiharṣayan || 19 ||
[Analyze grammar]

taṃ pannagamiva kruddhaṃ kuruvīraḥ smayanniva |
prītipūrvaṃ mahārāja prāṇairna vyaparopayat || 20 ||
[Analyze grammar]

sa tathā rakṣyamāṇo vai pārthenāmitatejasā |
dhṛtavarmā śaraṃ tīkṣṇaṃ mumoca vijaye tadā || 21 ||
[Analyze grammar]

sa tena vijayastūrṇamasyanviddhaḥ kare bhṛśam |
mumoca gāṇḍīvaṃ duḥkhāttatpapātātha bhūtale || 22 ||
[Analyze grammar]

dhanuṣaḥ patatastasya savyasācikarādvibho |
indrasyevāyudhasyāsīdrūpaṃ bharatasattama || 23 ||
[Analyze grammar]

tasminnipatite divye mahādhanuṣi pārthiva |
jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave || 24 ||
[Analyze grammar]

tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt |
dhanurādatta taddivyaṃ śaravarṣaṃ vavarṣa ca || 25 ||
[Analyze grammar]

tato halahalāśabdo divaspṛgabhavattadā |
nānāvidhānāṃ bhūtānāṃ tatkarmātīva śaṃsatām || 26 ||
[Analyze grammar]

tataḥ saṃprekṣya taṃ kruddhaṃ kālāntakayamopamam |
jiṣṇuṃ traigartakā yodhāstvaritāḥ paryavārayan || 27 ||
[Analyze grammar]

abhisṛtya parīpsārthaṃ tataste dhṛtavarmaṇaḥ |
parivavrurguḍākeśaṃ tatrākrudhyaddhanaṃjayaḥ || 28 ||
[Analyze grammar]

tato yodhāñjaghānāśu teṣāṃ sa daśa cāṣṭa ca |
mahendravajrapratimairāyasairniśitaiḥ śaraiḥ || 29 ||
[Analyze grammar]

tāṃstu prabhagnānsaṃprekṣya tvaramāṇo dhanaṃjayaḥ |
śarairāśīviṣākārairjaghāna svanavaddhasan || 30 ||
[Analyze grammar]

te bhagnamanasaḥ sarve traigartakamahārathāḥ |
diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ || 31 ||
[Analyze grammar]

ta ūcuḥ puruṣavyāghraṃ saṃśaptakaniṣūdanam |
tava sma kiṃkarāḥ sarve sarve ca vaśagāstava || 32 ||
[Analyze grammar]

ājñāpayasva naḥ pārtha prahvānpreṣyānavasthitān |
kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana || 33 ||
[Analyze grammar]

etadājñāya vacanaṃ sarvāṃstānabravīttadā |
jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatāmiti || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 73

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: