Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
śrutvaitadvacanaṃ brahmanvyāsenoktaṃ mahātmanā |
aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha || 1 ||
[Analyze grammar]

ratnaṃ ca yanmaruttena nihitaṃ pṛthivītale |
tadavāpa kathaṃ ceti tanme brūhi dvijottama || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ |
bhrātṝnsarvānsamānāyya kāle vacanamabravīt |
arjunaṃ bhīmasenaṃ ca mādrīputrau yamāvapi || 3 ||
[Analyze grammar]

śrutaṃ vo vacanaṃ vīrāḥ sauhṛdādyanmahātmanā |
kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā || 4 ||
[Analyze grammar]

tapovṛddhena mahatā suhṛdāṃ bhūtimicchatā |
guruṇā dharmaśīlena vyāsenādbhutakarmaṇā || 5 ||
[Analyze grammar]

bhīṣmeṇa ca mahāprājña govindena ca dhīmatā |
saṃsmṛtya tadahaṃ samyakkartumicchāmi pāṇḍavāḥ || 6 ||
[Analyze grammar]

āyatyāṃ ca tadātve ca sarveṣāṃ taddhi no hitam |
anubandhe ca kalyāṇaṃ yadvaco brahmavādinaḥ || 7 ||
[Analyze grammar]

iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ |
taccācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ || 8 ||
[Analyze grammar]

yadyetadvo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi |
tadānayāmahe sarve kathaṃ vā bhīma manyase || 9 ||
[Analyze grammar]

ityuktavākye nṛpatau tadā kurukulodvaha |
bhīmaseno nṛpaśreṣṭhaṃ prāñjalirvākyamabravīt || 10 ||
[Analyze grammar]

rocate me mahābāho yadidaṃ bhāṣitaṃ tvayā |
vyāsākhyātasya vittasya samupānayanaṃ prati || 11 ||
[Analyze grammar]

yadi tatprāpnuyāmeha dhanamāvikṣitaṃ prabho |
kṛtameva mahārāja bhavediti matirmama || 12 ||
[Analyze grammar]

te vayaṃ praṇipātena girīśasya mahātmanaḥ |
tadānayāma bhadraṃ te samabhyarcya kapardinam || 13 ||
[Analyze grammar]

taṃ vibhuṃ devadeveśaṃ tasyaivānucarāṃśca tān |
prasādyārthamavāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ || 14 ||
[Analyze grammar]

rakṣante ye ca taddravyaṃ kiṃkarā raudradarśanāḥ |
te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje || 15 ||
[Analyze grammar]

śrutvaivaṃ vadatastasya vākyaṃ bhīmasya bhārata |
prīto dharmātmajo rājā babhūvātīva bhārata |
arjunapramukhāścāpi tathetyevābruvanmudā || 16 ||
[Analyze grammar]

kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam |
senāmājñāpayāmāsurnakṣatre'hani ca dhruve || 17 ||
[Analyze grammar]

tato yayuḥ pāṇḍusutā brāhmaṇānsvasti vācya ca |
arcayitvā suraśreṣṭhaṃ pūrvameva maheśvaram || 18 ||
[Analyze grammar]

modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca |
āśāsya ca mahātmānaṃ prayayurmuditā bhṛśam || 19 ||
[Analyze grammar]

teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhānyatha |
prāhuḥ prahṛṣṭamanaso dvijāgryā nāgarāśca te || 20 ||
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca |
brāhmaṇānagnisahitānprayayuḥ pāṇḍunandanāḥ || 21 ||
[Analyze grammar]

samanujñāpya rājānaṃ putraśokasamāhatam |
dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām || 22 ||
[Analyze grammar]

mūle nikṣipya kauravyaṃ yuyutsuṃ dhṛtarāṣṭrajam |
saṃpūjyamānāḥ pauraiśca brāhmaṇaiśca manīṣibhiḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 62

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: