Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataste prayayurhṛṣṭāḥ prahṛṣṭanaravāhanāḥ |
rathaghoṣeṇa mahatā pūrayanto vasuṃdharām || 1 ||
[Analyze grammar]

saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ |
svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ || 2 ||
[Analyze grammar]

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani |
babhau yudhiṣṭhirastatra paurṇamāsyāmivoḍurāṭ || 3 ||
[Analyze grammar]

jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ |
pratyagṛhṇādyathānyāyaṃ yathāvatpuruṣarṣabhaḥ || 4 ||
[Analyze grammar]

tathaiva sainikā rājanrājānamanuyānti ye |
teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata || 5 ||
[Analyze grammar]

sa sarāṃsi nadīścaiva vanānyupavanāni ca |
atyakrāmanmahārājo giriṃ caivānvapadyata || 6 ||
[Analyze grammar]

tasmindeśe ca rājendra yatra taddravyamuttamam |
cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ |
śive deśe same caiva tadā bharatasattama || 7 ||
[Analyze grammar]

agrato brāhmaṇānkṛtvā tapovidyādamānvitān |
purohitaṃ ca kauravya vedavedāṅgapāragam || 8 ||
[Analyze grammar]

prāṅniveśāttu rājānaṃ brāhmaṇāḥ sapurodhasaḥ |
kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan || 9 ||
[Analyze grammar]

kṛtvā ca madhye rājānamamātyāṃśca yathāvidhi |
ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ || 10 ||
[Analyze grammar]

mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi |
kārayitvā sa rājendro brāhmaṇānidamabravīt || 11 ||
[Analyze grammar]

asminkārye dvijaśreṣṭhā nakṣatre divase śubhe |
yathā bhavanto manyante kartumarhatha tattathā || 12 ||
[Analyze grammar]

na naḥ kālātyayo vai syādihaiva parilambatām |
iti niścitya viprendrāḥ kriyatāṃ yadanantaram || 13 ||
[Analyze grammar]

śrutvaitadvacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ |
idamūcurvaco hṛṣṭā dharmarājapriyepsavaḥ || 14 ||
[Analyze grammar]

adyaiva nakṣatramahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu |
ambhobhiradyeha vasāma rājannupoṣyatāṃ cāpi bhavadbhiradya || 15 ||
[Analyze grammar]

śrutvā tu teṣāṃ dvijasattamānāṃ kṛtopavāsā rajanīṃ narendrāḥ |
ūṣuḥ pratītāḥ kuśasaṃstareṣu yathādhvareṣu jvalitā havyavāhāḥ || 16 ||
[Analyze grammar]

tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ |
tataḥ prabhāte vimale dvijarṣabhā vaco'bruvandharmasutaṃ narādhipam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: