Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etacchrutvā tu putrasya vacaḥ śūrātmajastadā |
vihāya śokaṃ dharmātmā dadau śrāddhamanuttamam || 1 ||
[Analyze grammar]

tathaiva vāsudevo'pi svasrīyasya mahātmanaḥ |
dayitasya piturnityamakarodaurdhvadehikam || 2 ||
[Analyze grammar]

ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ |
vidhivadbhojayāmāsa bhojyaṃ sarvaguṇānvitam || 3 ||
[Analyze grammar]

ācchādya ca mahābāhurdhanatṛṣṇāmapānudat |
brāhmaṇānāṃ tadā kṛṣṇastadabhūdromaharṣaṇam || 4 ||
[Analyze grammar]

suvarṇaṃ caiva gāścaiva śayanācchādanaṃ tathā |
dīyamānaṃ tadā viprāḥ prabhūtamiti cābruvan || 5 ||
[Analyze grammar]

vāsudevo'tha dāśārho baladevaḥ sasātyakiḥ |
abhimanyostadā śrāddhamakurvansatyakastadā |
atīva duḥkhasaṃtaptā na śamaṃ copalebhire || 6 ||
[Analyze grammar]

tathaiva pāṇḍavā vīrā nagare nāgasāhvaye |
nopagacchanti vai śāntimabhimanyuvinākṛtāḥ || 7 ||
[Analyze grammar]

subahūni ca rājendra divasāni virāṭajā |
nābhuṅkta patiśokārtā tadabhūtkaruṇaṃ mahat |
kukṣistha eva tasyāstu sa garbhaḥ saṃpralīyata || 8 ||
[Analyze grammar]

ājagāma tato vyāso jñātvā divyena cakṣuṣā |
āgamya cābravīddhīmānpṛthāṃ pṛthulalocanām |
uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatāmayam || 9 ||
[Analyze grammar]

janiṣyati mahātejāḥ putrastava yaśasvini |
prabhāvādvāsudevasya mama vyāharaṇādapi |
pāṇḍavānāmayaṃ cānte pālayiṣyati medinīm || 10 ||
[Analyze grammar]

dhanaṃjayaṃ ca saṃprekṣya dharmarājasya paśyataḥ |
vyāso vākyamuvācedaṃ harṣayanniva bhārata || 11 ||
[Analyze grammar]

pautrastava mahābāho janiṣyati mahāmanāḥ |
pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha || 12 ||
[Analyze grammar]

tasmācchokaṃ kuruśreṣṭha jahi tvamarikarśana |
vicāryamatra na hi te satyametadbhaviṣyati || 13 ||
[Analyze grammar]

yaccāpi vṛṣṇivīreṇa kṛṣṇena kurunandana |
puroktaṃ tattathā bhāvi mā te'trāstu vicāraṇā || 14 ||
[Analyze grammar]

vibudhānāṃ gato lokānakṣayānātmanirjitān |
na sa śocyastvayā tāta na cānyaiḥ kurubhistathā || 15 ||
[Analyze grammar]

evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ |
tyaktvā śokaṃ mahārāja hṛṣṭarūpo'bhavattadā || 16 ||
[Analyze grammar]

pitāpi tava dharmajña garbhe tasminmahāmate |
avardhata yathākālaṃ śuklapakṣe yathā śaśī || 17 ||
[Analyze grammar]

tataḥ saṃcodayāmāsa vyāso dharmātmajaṃ nṛpam |
aśvamedhaṃ prati tadā tataḥ so'ntarhito'bhavat || 18 ||
[Analyze grammar]

dharmarājo'pi medhāvī śrutvā vyāsasya tadvacaḥ |
vittopanayane tāta cakāra gamane matim || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: