Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

uttaṅka uvāca |
brūhi keśava tattvena tvamadhyātmamaninditam |
śrutvā śreyo'bhidhāsyāmi śāpaṃ vā te janārdana || 1 ||
[Analyze grammar]

vāsudeva uvāca |
tamo rajaśca sattvaṃ ca viddhi bhāvānmadāśrayān |
tathā rudrānvasūṃścāpi viddhi matprabhavāndvija || 2 ||
[Analyze grammar]

mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham |
sthita ityabhijānīhi mā te'bhūdatra saṃśayaḥ || 3 ||
[Analyze grammar]

tathā daityagaṇānsarvānyakṣarākṣasapannagān |
gandharvāpsarasaścaiva viddhi matprabhavāndvija || 4 ||
[Analyze grammar]

sadasaccaiva yatprāhuravyaktaṃ vyaktameva ca |
akṣaraṃ ca kṣaraṃ caiva sarvametanmadātmakam || 5 ||
[Analyze grammar]

ye cāśrameṣu vai dharmāścaturṣu vihitā mune |
daivāni caiva karmāṇi viddhi sarvaṃ madātmakam || 6 ||
[Analyze grammar]

asacca sadasaccaiva yadviśvaṃ sadasataḥ param |
tataḥ paraṃ nāsti caiva devadevātsanātanāt || 7 ||
[Analyze grammar]

oṃkāraprabhavānvedānviddhi māṃ tvaṃ bhṛgūdvaha |
yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe || 8 ||
[Analyze grammar]

hotāramapi havyaṃ ca viddhi māṃ bhṛgunandana |
adhvaryuḥ kalpakaścāpi haviḥ paramasaṃskṛtam || 9 ||
[Analyze grammar]

udgātā cāpi māṃ stauti gītaghoṣairmahādhvare |
prāyaścitteṣu māṃ brahmañśāntimaṅgalavācakāḥ |
stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ || 10 ||
[Analyze grammar]

viddhi mahyaṃ sutaṃ dharmamagrajaṃ dvijasattama |
mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam || 11 ||
[Analyze grammar]

tatrāhaṃ vartamānaiśca nivṛttaiścaiva mānavaiḥ |
bahvīḥ saṃsaramāṇo vai yonīrhi dvijasattama || 12 ||
[Analyze grammar]

dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca |
taistairveṣaiśca rūpaiśca triṣu lokeṣu bhārgava || 13 ||
[Analyze grammar]

ahaṃ viṣṇurahaṃ brahmā śakro'tha prabhavāpyayaḥ |
bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca || 14 ||
[Analyze grammar]

adharme vartamānānāṃ sarveṣāmahamapyuta |
dharmasya setuṃ badhnāmi calite calite yuge |
tāstā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā || 15 ||
[Analyze grammar]

yadā tvahaṃ devayonau vartāmi bhṛgunandana |
tadāhaṃ devavatsarvamācarāmi na saṃśayaḥ || 16 ||
[Analyze grammar]

yadā gandharvayonau tu vartāmi bhṛgunandana |
tadā gandharvavacceṣṭāḥ sarvāśceṣṭāmi bhārgava || 17 ||
[Analyze grammar]

nāgayonau yadā caiva tadā vartāmi nāgavat |
yakṣarākṣasayonīśca yathāvadvicarāmyaham || 18 ||
[Analyze grammar]

mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā |
na ca te jātasaṃmohā vaco gṛhṇanti me hitam || 19 ||
[Analyze grammar]

bhayaṃ ca mahaduddiśya trāsitāḥ kuravo mayā |
kruddheva bhūtvā ca punaryathāvadanudarśitāḥ || 20 ||
[Analyze grammar]

te'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā |
dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ || 21 ||
[Analyze grammar]

lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama |
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: