Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

uttaṅka uvāca |
abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana |
nūnaṃ bhavatprasādo'yamiti me nāsti saṃśayaḥ || 1 ||
[Analyze grammar]

cittaṃ ca suprasannaṃ me tvadbhāvagatamacyuta |
vinivṛttaśca me kopa iti viddhi paraṃtapa || 2 ||
[Analyze grammar]

yadi tvanugrahaṃ kaṃcittvatto'rho'haṃ janārdana |
draṣṭumicchāmi te rūpamaiśvaraṃ tannidarśaya || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ sa tasmai prītātmā darśayāmāsa tadvapuḥ |
śāśvataṃ vaiṣṇavaṃ dhīmāndadṛśe yaddhanaṃjayaḥ || 4 ||
[Analyze grammar]

sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam |
vismayaṃ ca yayau viprastaddṛṣṭvā rūpamaiśvaram || 5 ||
[Analyze grammar]

uttaṅka uvāca |
viśvakarmannamaste'stu yasya te rūpamīdṛśam |
padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ || 6 ||
[Analyze grammar]

dyāvāpṛthivyoryanmadhyaṃ jaṭhareṇa tadāvṛtam |
bhujābhyāmāvṛtāścāśāstvamidaṃ sarvamacyuta || 7 ||
[Analyze grammar]

saṃharasva punardeva rūpamakṣayyamuttamam |
punastvāṃ svena rūpeṇa draṣṭumicchāmi śāśvatam || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tamuvāca prasannātmā govindo janamejaya |
varaṃ vṛṇīṣveti tadā tamuttaṅko'bravīdidam || 9 ||
[Analyze grammar]

paryāpta eṣa evādya varastvatto mahādyute |
yatte rūpamidaṃ kṛṣṇa paśyāmi prabhavāpyayam || 10 ||
[Analyze grammar]

tamabravītpunaḥ kṛṣṇo mā tvamatra vicāraya |
avaśyametatkartavyamamoghaṃ darśanaṃ mama || 11 ||
[Analyze grammar]

uttaṅka uvāca |
avaśyakaraṇīyaṃ vai yadyetanmanyase vibho |
toyamicchāmi yatreṣṭaṃ maruṣvetaddhi durlabham || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ saṃhṛtya tattejaḥ provācottaṅkamīśvaraḥ |
eṣṭavye sati cintyo'hamityuktvā dvārakāṃ yayau || 13 ||
[Analyze grammar]

tataḥ kadācidbhagavānuttaṅkastoyakāṅkṣayā |
tṛṣitaḥ paricakrāma marau sasmāra cācyutam || 14 ||
[Analyze grammar]

tato digvāsasaṃ dhīmānmātaṅgaṃ malapaṅkinam |
apaśyata marau tasmiñśvayūthaparivāritam || 15 ||
[Analyze grammar]

bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam |
tasyādhaḥ srotaso'paśyadvāri bhūri dvijottamaḥ || 16 ||
[Analyze grammar]

smaranneva ca taṃ prāha mātaṅgaḥ prahasanniva |
ehyuttaṅka pratīcchasva matto vāri bhṛgūdvaha |
kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam || 17 ||
[Analyze grammar]

ityuktastena sa munistattoyaṃ nābhyanandata |
cikṣepa ca sa taṃ dhīmānvāgbhirugrābhiracyutam || 18 ||
[Analyze grammar]

punaḥ punaśca mātaṅgaḥ pibasveti tamabravīt |
na cāpibatsa sakrodhaḥ kṣubhitenāntarātmanā || 19 ||
[Analyze grammar]

sa tathā niścayāttena pratyākhyāto mahātmanā |
śvabhiḥ saha mahārāja tatraivāntaradhīyata || 20 ||
[Analyze grammar]

uttaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ |
mene pralabdhamātmānaṃ kṛṣṇenāmitraghātinā || 21 ||
[Analyze grammar]

atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ |
ājagāma mahābāhuruttaṅkaścainamabravīt || 22 ||
[Analyze grammar]

na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama |
salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho || 23 ||
[Analyze grammar]

ityuktavacanaṃ dhīmānmahābuddhirjanārdanaḥ |
uttaṅkaṃ ślakṣṇayā vācā sāntvayannidamabravīt || 24 ||
[Analyze grammar]

yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai |
tādṛśaṃ khalu me dattaṃ tvaṃ tu tannāvabudhyase || 25 ||
[Analyze grammar]

mayā tvadarthamukto hi vajrapāṇiḥ puraṃdaraḥ |
uttaṅkāyāmṛtaṃ dehi toyarūpamiti prabhuḥ || 26 ||
[Analyze grammar]

sa māmuvāca devendro na martyo'martyatāṃ vrajet |
anyamasmai varaṃ dehītyasakṛdbhṛgunandana || 27 ||
[Analyze grammar]

amṛtaṃ deyamityeva mayoktaḥ sa śacīpatiḥ |
sa māṃ prasādya devendraḥ punarevedamabravīt || 28 ||
[Analyze grammar]

yadi deyamavaśyaṃ vai mātaṅgo'haṃ mahādyute |
bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane || 29 ||
[Analyze grammar]

yadyevaṃ pratigṛhṇāti bhārgavo'mṛtamadya vai |
pradātumeṣa gacchāmi bhārgavāyāmṛtaṃ prabho |
pratyākhyātastvahaṃ tena na dadyāmiti bhārgava || 30 ||
[Analyze grammar]

sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ |
upasthitastvayā cāpi pratyākhyāto'mṛtaṃ dadat |
caṇḍālarūpī bhagavānsumahāṃste vyatikramaḥ || 31 ||
[Analyze grammar]

yattu śakyaṃ mayā kartuṃ bhūya eva tavepsitam |
toyepsāṃ tava durdharṣa kariṣye saphalāmaham || 32 ||
[Analyze grammar]

yeṣvahaḥsu tava brahmansalilecchā bhaviṣyati |
tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ || 33 ||
[Analyze grammar]

rasavacca pradāsyanti te toyaṃ bhṛgunandana |
uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te || 34 ||
[Analyze grammar]

ityuktaḥ prītimānvipraḥ kṛṣṇena sa babhūva ha |
adyāpyuttaṅkameghāśca marau varṣanti bhārata || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: