Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ |
pariṣvajya nyavartanta sānuyātrāḥ paraṃtapāḥ || 1 ||
[Analyze grammar]

punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ |
ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ || 2 ||
[Analyze grammar]

kṛcchreṇaiva ca tāṃ pārtho govinde viniveśitām |
saṃjahāra tadā dṛṣṭiṃ kṛṣṇaścāpyaparājitaḥ || 3 ||
[Analyze grammar]

tasya prayāṇe yānyāsannimittāni mahātmanaḥ |
bahūnyadbhutarūpāṇi tāni me gadataḥ śṛṇu || 4 ||
[Analyze grammar]

vāyurvegena mahatā rathasya purato vavau |
kurvanniḥśarkaraṃ mārgaṃ virajaskamakaṇṭakam || 5 ||
[Analyze grammar]

vavarṣa vāsavaścāpi toyaṃ śuci sugandhi ca |
divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ || 6 ||
[Analyze grammar]

sa prayāto mahābāhuḥ sameṣu marudhanvasu |
dadarśātha muniśreṣṭhamuttaṅkamamitaujasam || 7 ||
[Analyze grammar]

sa taṃ saṃpūjya tejasvī muniṃ pṛthulalocanaḥ |
pūjitastena ca tadā paryapṛcchadanāmayam || 8 ||
[Analyze grammar]

sa pṛṣṭaḥ kuśalaṃ tena saṃpūjya madhusūdanam |
uttaṅko brāhmaṇaśreṣṭhastataḥ papraccha mādhavam || 9 ||
[Analyze grammar]

kaccicchaure tvayā gatvā kurupāṇḍavasadma tat |
kṛtaṃ saubhrātramacalaṃ tanme vyākhyātumarhasi || 10 ||
[Analyze grammar]

abhisaṃdhāya tānvīrānupāvṛtto'si keśava |
saṃbandhinaḥ sudayitānsatataṃ vṛṣṇipuṃgava || 11 ||
[Analyze grammar]

kaccitpāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ |
lokeṣu vihariṣyanti tvayā saha paraṃtapa || 12 ||
[Analyze grammar]

svarāṣṭreṣu ca rājānaḥ kaccitprāpsyanti vai sukham |
kauraveṣu praśānteṣu tvayā nāthena mādhava || 13 ||
[Analyze grammar]

yā me saṃbhāvanā tāta tvayi nityamavartata |
api sā saphalā kṛṣṇa kṛtā te bharatānprati || 14 ||
[Analyze grammar]

vāsudeva uvāca |
kṛto yatno mayā brahmansaubhrātre kauravānprati |
na cāśakyanta saṃdhātuṃ te'dharmarucayo mayā || 15 ||
[Analyze grammar]

tataste nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ |
na diṣṭamabhyatikrāntuṃ śakyaṃ buddhyā balena vā |
maharṣe viditaṃ nūnaṃ sarvametattavānagha || 16 ||
[Analyze grammar]

te'tyakrāmanmatiṃ mahyaṃ bhīṣmasya vidurasya ca |
tato yamakṣayaṃ jagmuḥ samāsādyetaretaram || 17 ||
[Analyze grammar]

pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ |
dhārtarāṣṭrāśca nihatāḥ sarve sasutabāndhavāḥ || 18 ||
[Analyze grammar]

ityuktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ |
uttaṅkaḥ pratyuvācainaṃ roṣādutphālya locane || 19 ||
[Analyze grammar]

yasmācchaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ |
saṃbandhinaḥ priyāstasmācchapsye'haṃ tvāmasaṃśayam || 20 ||
[Analyze grammar]

na ca te prasabhaṃ yasmātte nigṛhya nivartitāḥ |
tasmānmanyuparītastvāṃ śapsyāmi madhusūdana || 21 ||
[Analyze grammar]

tvayā hi śaktena satā mithyācāreṇa mādhava |
upacīrṇāḥ kuruśreṣṭhā yastvetānsamupekṣathāḥ || 22 ||
[Analyze grammar]

vāsudeva uvāca |
śṛṇu me vistareṇedaṃ yadvakṣye bhṛgunandana |
gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava || 23 ||
[Analyze grammar]

śrutvā tvametadadhyātmaṃ muñcethāḥ śāpamadya vai |
na ca māṃ tapasālpena śakto'bhibhavituṃ pumān || 24 ||
[Analyze grammar]

na ca te tapaso nāśamicchāmi japatāṃ vara |
tapaste sumahaddīptaṃ guravaścāpi toṣitāḥ || 25 ||
[Analyze grammar]

kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama |
duḥkhārjitasya tapasastasmānnecchāmi te vyayam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: