Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
buddhisāraṃ manastambhamindriyagrāmabandhanam |
mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam || 1 ||
[Analyze grammar]

jarāśokasamāviṣṭaṃ vyādhivyasanasaṃcaram |
deśakālavicārīdaṃ śramavyāyāmanisvanam || 2 ||
[Analyze grammar]

ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam |
sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam || 3 ||
[Analyze grammar]

chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam |
ghoramohajanākīrṇaṃ vartamānamacetanam || 4 ||
[Analyze grammar]

māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram |
tamonicayapaṅkaṃ ca rajovegapravartakam || 5 ||
[Analyze grammar]

sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam |
svaravigrahanābhīkaṃ śokasaṃghātavartanam || 6 ||
[Analyze grammar]

kriyākāraṇasaṃyuktaṃ rāgavistāramāyatam |
lobhepsāparisaṃkhyātaṃ viviktajñānasaṃbhavam || 7 ||
[Analyze grammar]

bhayamohaparīvāraṃ bhūtasaṃmohakārakam |
ānandaprītidhāraṃ ca kāmakrodhaparigraham || 8 ||
[Analyze grammar]

mahadādiviśeṣāntamasaktaprabhavāvyayam |
manojavanamaśrāntaṃ kālacakraṃ pravartate || 9 ||
[Analyze grammar]

etaddvaṃdvasamāyuktaṃ kālacakramacetanam |
visṛjetsaṃkṣipeccāpi bodhayetsāmaraṃ jagat || 10 ||
[Analyze grammar]

kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ |
yastu veda naro nityaṃ na sa bhūteṣu muhyati || 11 ||
[Analyze grammar]

vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ |
vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim || 12 ||
[Analyze grammar]

gṛhastho brahmacārī ca vānaprastho'tha bhikṣukaḥ |
catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ || 13 ||
[Analyze grammar]

yaḥ kaścidiha loke ca hyāgamaḥ saṃprakīrtitaḥ |
tasyāntagamanaṃ śreyaḥ kīrtireṣā sanātanī || 14 ||
[Analyze grammar]

saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvaccaritavrataḥ |
jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit || 15 ||
[Analyze grammar]

svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ |
pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha || 16 ||
[Analyze grammar]

devatātithiśiṣṭāśī nirato vedakarmasu |
ijyāpradānayuktaśca yathāśakti yathāvidhi || 17 ||
[Analyze grammar]

na pāṇipādacapalo na netracapalo muniḥ |
na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ || 18 ||
[Analyze grammar]

nityayajñopavītī syācchuklavāsāḥ śucivrataḥ |
niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet || 19 ||
[Analyze grammar]

jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ |
vaiṇavīṃ dhārayedyaṣṭiṃ sodakaṃ ca kamaṇḍalum || 20 ||
[Analyze grammar]

adhītyādhyāpanaṃ kuryāttathā yajanayājane |
dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttimācaret || 21 ||
[Analyze grammar]

trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā |
yājanādhyāpane cobhe śuddhāccāpi pratigrahaḥ || 22 ||
[Analyze grammar]

avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu |
dānamadhyayanaṃ yajño dharmayuktāni tāni tu || 23 ||
[Analyze grammar]

teṣvapramādaṃ kurvīta triṣu karmasu dharmavit |
dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ || 24 ||
[Analyze grammar]

sarvametadyathāśakti vipro nirvartayañśuciḥ |
evaṃ yukto jayetsvargaṃ gṛhasthaḥ saṃśitavrataḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: