Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
yadādimadhyaparyantaṃ grahaṇopāyameva ca |
nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ || 1 ||
[Analyze grammar]

ahaḥ pūrvaṃ tato rātrirmāsāḥ śuklādayaḥ smṛtāḥ |
śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ || 2 ||
[Analyze grammar]

bhūmirādistu gandhānāṃ rasānāmāpa eva ca |
rūpāṇāṃ jyotirādistu sparśādirvāyurucyate |
śabdasyādistathākāśameṣa bhūtakṛto guṇaḥ || 3 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi bhūtānāmādimuttamam |
ādityo jyotiṣāmādiragnirbhūtādiriṣyate || 4 ||
[Analyze grammar]

sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ |
oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca |
yadyasminniyataṃ loke sarvaṃ sāvitramucyate || 5 ||
[Analyze grammar]

gāyatrī chandasāmādiḥ paśūnāmaja ucyate |
gāvaścatuṣpadāmādirmanuṣyāṇāṃ dvijātayaḥ || 6 ||
[Analyze grammar]

śyenaḥ patatriṇāmādiryajñānāṃ hutamuttamam |
parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ || 7 ||
[Analyze grammar]

kṛtamādiryugānāṃ ca sarveṣāṃ nātra saṃśayaḥ |
hiraṇyaṃ sarvaratnānāmoṣadhīnāṃ yavāstathā || 8 ||
[Analyze grammar]

sarveṣāṃ bhakṣyabhojyānāmannaṃ paramamucyate |
dravāṇāṃ caiva sarveṣāṃ peyānāmāpa uttamāḥ || 9 ||
[Analyze grammar]

sthāvarāṇāṃ ca bhūtānāṃ sarveṣāmaviśeṣataḥ |
brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ || 10 ||
[Analyze grammar]

ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ |
mama viṣṇuracintyātmā svayaṃbhūriti sa smṛtaḥ || 11 ||
[Analyze grammar]

parvatānāṃ mahāmeruḥ sarveṣāmagrajaḥ smṛtaḥ |
diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā || 12 ||
[Analyze grammar]

tathā tripathagā gaṅgā nadīnāmagrajā smṛtā |
tathā sarodapānānāṃ sarveṣāṃ sāgaro'grajaḥ || 13 ||
[Analyze grammar]

devadānavabhūtānāṃ piśācoragarakṣasām |
narakiṃnarayakṣāṇāṃ sarveṣāmīśvaraḥ prabhuḥ || 14 ||
[Analyze grammar]

ādirviśvasya jagato viṣṇurbrahmamayo mahān |
bhūtaṃ parataraṃ tasmāttrailokye neha vidyate || 15 ||
[Analyze grammar]

āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ |
lokānāmādiravyaktaṃ sarvasyāntastadeva ca || 16 ||
[Analyze grammar]

ahānyastamayāntāni udayāntā ca śarvarī |
sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham || 17 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam || 18 ||
[Analyze grammar]

sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam |
aśāśvataṃ hi loke'sminsarvaṃ sthāvarajaṅgamam || 19 ||
[Analyze grammar]

iṣṭaṃ dattaṃ tapo'dhītaṃ vratāni niyamāśca ye |
sarvametadvināśāntaṃ jñānasyānto na vidyate || 20 ||
[Analyze grammar]

tasmājjñānena śuddhena prasannātmā samāhitaḥ |
nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: