Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam |
mohāndhakāratimiraṃ lobhavyālasarīsṛpam || 1 ||
[Analyze grammar]

viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam |
tadatītya mahādurgaṃ praviṣṭo'smi mahadvanam || 2 ||
[Analyze grammar]

brāhmaṇyuvāca |
kva tadvanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ |
girayaḥ parvatāścaiva kiyatyadhvani tadvanam || 3 ||
[Analyze grammar]

brāhmaṇa uvāca |
na tadasti pṛthagbhāve kiṃcidanyattataḥ samam |
na tadastyapṛthagbhāve kiṃciddūrataraṃ tataḥ || 4 ||
[Analyze grammar]

tasmāddhrasvataraṃ nāsti na tato'sti bṛhattaram |
nāsti tasmādduḥkhataraṃ nāstyanyattatsamaṃ sukham || 5 ||
[Analyze grammar]

na tatpraviśya śocanti na prahṛṣyanti ca dvijāḥ |
na ca bibhyati keṣāṃcittebhyo bibhyati ke ca na || 6 ||
[Analyze grammar]

tasminvane sapta mahādrumāśca phalāni saptātithayaśca sapta |
saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitadaraṇyarūpam || 7 ||
[Analyze grammar]

pañcavarṇāni divyāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam || 8 ||
[Analyze grammar]

suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam || 9 ||
[Analyze grammar]

caturvarṇāni divyāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam || 10 ||
[Analyze grammar]

śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam || 11 ||
[Analyze grammar]

surabhīṇyekavarṇāni puṣpāṇi ca phalāni ca |
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam || 12 ||
[Analyze grammar]

bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca |
visṛjantau mahāvṛkṣau tadvanaṃ vyāpya tiṣṭhataḥ || 13 ||
[Analyze grammar]

eko hyagniḥ sumanā brāhmaṇo'tra pañcendriyāṇi samidhaścātra santi |
tebhyo mokṣāḥ sapta bhavanti dīkṣā guṇāḥ phalānyatithayaḥ phalāśāḥ || 14 ||
[Analyze grammar]

ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ |
arciteṣu pralīneṣu teṣvanyadrocate vanam || 15 ||
[Analyze grammar]

pratijñāvṛkṣamaphalaṃ śānticchāyāsamanvitam |
jñānāśrayaṃ tṛptitoyamantaḥkṣetrajñabhāskaram || 16 ||
[Analyze grammar]

ye'dhigacchanti tatsantasteṣāṃ nāsti bhayaṃ punaḥ |
ūrdhvaṃ cāvākca tiryakca tasya nānto'dhigamyate || 17 ||
[Analyze grammar]

sapta striyastatra vasanti sadyo avāṅmukhā bhānumatyo janitryaḥ |
ūrdhvaṃ rasānāṃ dadate prajābhyaḥ sarvānyathā sarvamanityatāṃ ca || 18 ||
[Analyze grammar]

tatraiva pratitiṣṭhanti punastatrodayanti ca |
sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha || 19 ||
[Analyze grammar]

yaśo varco bhagaścaiva vijayaḥ siddhitejasī |
evamevānuvartante sapta jyotīṃṣi bhāskaram || 20 ||
[Analyze grammar]

girayaḥ parvatāścaiva santi tatra samāsataḥ |
nadyaśca sarito vāri vahantyo brahmasaṃbhavam || 21 ||
[Analyze grammar]

nadīnāṃ saṃgamastatra vaitānaḥ samupahvare |
svātmatṛptā yato yānti sākṣāddāntāḥ pitāmaham || 22 ||
[Analyze grammar]

kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ |
ātmanyātmānamāveśya brahmāṇaṃ samupāsate || 23 ||
[Analyze grammar]

ṛcamapyatra śaṃsanti vidyāraṇyavido janāḥ |
tadaraṇyamabhipretya yathādhīramajāyata || 24 ||
[Analyze grammar]

etadetādṛśaṃ divyamaraṇyaṃ brāhmaṇā viduḥ |
viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: