Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi |
na cāpi śabdānvividhāñśṛṇomi na cāpi saṃkalpamupaimi kiṃcit || 1 ||
[Analyze grammar]

arthāniṣṭānkāmayate svabhāvaḥ sarvāndveṣyānpradviṣate svabhāvaḥ |
kāmadveṣāvudbhavataḥ svabhāvātprāṇāpānau jantudehānniveśya || 2 ||
[Analyze grammar]

tebhyaścānyāṃsteṣvanityāṃśca bhāvānbhūtātmānaṃ lakṣayeyaṃ śarīre |
tasmiṃstiṣṭhannāsmi śakyaḥ kathaṃcitkāmakrodhābhyāṃ jarayā mṛtyunā ca || 3 ||
[Analyze grammar]

akāmayānasya ca sarvakāmānavidviṣāṇasya ca sarvadoṣān |
na me svabhāveṣu bhavanti lepāstoyasya bindoriva puṣkareṣu || 4 ||
[Analyze grammar]

nityasya caitasya bhavanti nityā nirīkṣamāṇasya bahūnsvabhāvān |
na sajjate karmasu bhogajālaṃ divīva sūryasya mayūkhajālam || 5 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini || 6 ||
[Analyze grammar]

prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt |
yatiradhvaryumāsīno hiṃseyamiti kutsayan || 7 ||
[Analyze grammar]

tamadhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati |
śreyasā yokṣyate janturyadi śrutiriyaṃ tathā || 8 ||
[Analyze grammar]

yo hyasya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati |
yadasya vārijaṃ kiṃcidapastatpratipadyate || 9 ||
[Analyze grammar]

sūryaṃ cakṣurdiśaḥ śrotre prāṇo'sya divameva ca |
āgame vartamānasya na me doṣo'sti kaścana || 10 ||
[Analyze grammar]

yatiruvāca |
prāṇairviyoge chāgasya yadi śreyaḥ prapaśyasi |
chāgārthe vartate yajño bhavataḥ kiṃ prayojanam || 11 ||
[Analyze grammar]

anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca |
mantrayasvainamunnīya paravantaṃ viśeṣataḥ || 12 ||
[Analyze grammar]

ya evamanumanyeraṃstānbhavānpraṣṭumarhati |
teṣāmanumataṃ śrutvā śakyā kartuṃ vicāraṇā || 13 ||
[Analyze grammar]

prāṇā apyasya chāgasya prāpitāste svayoniṣu |
śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭamiti me matiḥ || 14 ||
[Analyze grammar]

indhanasya tu tulyena śarīreṇa vicetasā |
hiṃsā nirveṣṭukāmānāmindhanaṃ paśusaṃjñitam || 15 ||
[Analyze grammar]

ahiṃsā sarvadharmāṇāmiti vṛddhānuśāsanam |
yadahiṃsraṃ bhavetkarma tatkāryamiti vidmahe || 16 ||
[Analyze grammar]

ahiṃseti pratijñeyaṃ yadi vakṣyāmyataḥ param |
śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam || 17 ||
[Analyze grammar]

ahiṃsā sarvabhūtānāṃ nityamasmāsu rocate |
pratyakṣataḥ sādhayāmo na parokṣamupāsmahe || 18 ||
[Analyze grammar]

adhvaryuruvāca |
bhūmergandhaguṇānbhuṅkṣe pibasyāpomayānrasān |
jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajānguṇān || 19 ||
[Analyze grammar]

śṛṇoṣyākāśajaṃ śabdaṃ manasā manyase matim |
sarvāṇyetāni bhūtāni prāṇā iti ca manyase || 20 ||
[Analyze grammar]

prāṇādāne ca nityo'si hiṃsāyāṃ vartate bhavān |
nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija || 21 ||
[Analyze grammar]

yatiruvāca |
akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo'yamātmanaḥ |
akṣaraṃ tatra sadbhāvaḥ svabhāvaḥ kṣara ucyate || 22 ||
[Analyze grammar]

prāṇo jihvā manaḥ sattvaṃ svabhāvo rajasā saha |
bhāvairetairvimuktasya nirdvaṃdvasya nirāśiṣaḥ || 23 ||
[Analyze grammar]

samasya sarvabhūteṣu nirmamasya jitātmanaḥ |
samantātparimuktasya na bhayaṃ vidyate kvacit || 24 ||
[Analyze grammar]

adhvaryuruvāca |
sadbhireveha saṃvāsaḥ kāryo matimatāṃ vara |
bhavato hi mataṃ śrutvā pratibhāti matirmama || 25 ||
[Analyze grammar]

bhagavanbhagavadbuddhyā pratibuddho bravīmyaham |
mataṃ mantuṃ kratuṃ kartuṃ nāparādho'sti me dvija || 26 ||
[Analyze grammar]

brāhmaṇa uvāca |
upapattyā yatistūṣṇīṃ vartamānastataḥ param |
adhvaryurapi nirmohaḥ pracacāra mahāmakhe || 27 ||
[Analyze grammar]

evametādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ |
viditvā cānutiṣṭhanti kṣetrajñenānudarśinā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 28

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: