Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
ekaḥ śāstā na dvitīyo'sti śāstā yathā niyukto'smi tathā carāmi |
hṛdyeṣa tiṣṭhanpuruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇādivodakam || 1 ||
[Analyze grammar]

eko gururnāsti tato dvitīyo yo hṛcchayastamahamanubravīmi |
tenānuśiṣṭā guruṇā sadaiva parābhūtā dānavāḥ sarva eva || 2 ||
[Analyze grammar]

eko bandhurnāsti tato dvitīyo yo hṛcchayastamahamanubravīmi |
tenānuśiṣṭā bāndhavā bandhumantaḥ saptarṣayaḥ sapta divi prabhānti || 3 ||
[Analyze grammar]

ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastamahamanubravīmi |
tasmingurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam || 4 ||
[Analyze grammar]

eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastamahamanubravīmi |
tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva || 5 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam || 6 ||
[Analyze grammar]

devarṣayaśca nāgāśca asurāśca prajāpatim |
paryapṛcchannupāsīnāḥ śreyo naḥ procyatāmiti || 7 ||
[Analyze grammar]

teṣāṃ provāca bhagavāñśreyaḥ samanupṛcchatām |
omityekākṣaraṃ brahma te śrutvā prādravandiśaḥ || 8 ||
[Analyze grammar]

teṣāṃ prādravamāṇānāmupadeśārthamātmanaḥ |
sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvameva tu || 9 ||
[Analyze grammar]

asurāṇāṃ pravṛttastu dambhabhāvaḥ svabhāvajaḥ |
dānaṃ devā vyavasitā damameva maharṣayaḥ || 10 ||
[Analyze grammar]

ekaṃ śāstāramāsādya śabdenaikena saṃskṛtāḥ |
nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ || 11 ||
[Analyze grammar]

śṛṇotyayaṃ procyamānaṃ gṛhṇāti ca yathātatham |
pṛcchatastāvato bhūyo gururanyo'numanyate || 12 ||
[Analyze grammar]

tasya cānumate karma tataḥ paścātpravartate |
gururboddhā ca śatruśca dveṣṭā ca hṛdi saṃśritaḥ || 13 ||
[Analyze grammar]

pāpena vicaraṃlloke pāpacārī bhavatyayam |
śubhena vicaraṃlloke śubhacārī bhavatyuta || 14 ||
[Analyze grammar]

kāmacārī tu kāmena ya indriyasukhe rataḥ |
vratavārī sadaivaiṣa ya indriyajaye rataḥ || 15 ||
[Analyze grammar]

apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ |
brahmabhūtaścaraṃlloke brahmacārī bhavatyayam || 16 ||
[Analyze grammar]

brahmaiva samidhastasya brahmāgnirbrahmasaṃstaraḥ |
āpo brahma gururbrahma sa brahmaṇi samāhitaḥ || 17 ||
[Analyze grammar]

etadetādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidurbudhāḥ |
viditvā cānvapadyanta kṣetrajñenānudarśinaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: