Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādamṛṣerdevamatasya ca || 1 ||
[Analyze grammar]

devamata uvāca |
jantoḥ saṃjāyamānasya kiṃ nu pūrvaṃ pravartate |
prāṇo'pānaḥ samāno vā vyāno vodāna eva ca || 2 ||
[Analyze grammar]

nārada uvāca |
yenāyaṃ sṛjyate jantustato'nyaḥ pūrvameti tam |
prāṇadvaṃdvaṃ ca vijñeyaṃ tiryagaṃ cordhvagaṃ ca yat || 3 ||
[Analyze grammar]

devamata uvāca |
kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvameti tam |
prāṇadvaṃdvaṃ ca me brūhi tiryagūrdhvaṃ ca niścayāt || 4 ||
[Analyze grammar]

nārada uvāca |
saṃkalpājjāyate harṣaḥ śabdādapi ca jāyate |
rasātsaṃjāyate cāpi rūpādapi ca jāyate || 5 ||
[Analyze grammar]

sparśātsaṃjāyate cāpi gandhādapi ca jāyate |
etadrūpamudānasya harṣo mithunasaṃbhavaḥ || 6 ||
[Analyze grammar]

kāmātsaṃjāyate śukraṃ kāmātsaṃjāyate rasaḥ |
samānavyānajanite sāmānye śukraśoṇite || 7 ||
[Analyze grammar]

śukrācchoṇitasaṃsṛṣṭātpūrvaṃ prāṇaḥ pravartate |
prāṇena vikṛte śukre tato'pānaḥ pravartate || 8 ||
[Analyze grammar]

prāṇāpānāvidaṃ dvaṃdvamavākcordhvaṃ ca gacchataḥ |
vyānaḥ samānaścaivobhau tiryagdvaṃdvatvamucyate || 9 ||
[Analyze grammar]

agnirvai devatāḥ sarvā iti vedasya śāsanam |
saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam || 10 ||
[Analyze grammar]

tasya dhūmastamorūpaṃ rajo bhasma suretasaḥ |
sattvaṃ saṃjāyate tasya yatra prakṣipyate haviḥ || 11 ||
[Analyze grammar]

āghārau samāno vyānaśca iti yajñavido viduḥ |
prāṇāpānāvājyabhāgau tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ || 12 ||
[Analyze grammar]

nirdvaṃdvamiti yattvetattanme nigadataḥ śṛṇu || 13 ||
[Analyze grammar]

ahorātramidaṃ dvaṃdvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ || 14 ||
[Analyze grammar]

ubhe caivāyane dvaṃdvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ || 15 ||
[Analyze grammar]

ubhe satyānṛte dvaṃdvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ || 16 ||
[Analyze grammar]

ubhe śubhāśubhe dvaṃdvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ || 17 ||
[Analyze grammar]

saccāsaccaiva taddvaṃdvaṃ tayormadhye hutāśanaḥ |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ || 18 ||
[Analyze grammar]

prathamaṃ samāno vyāno vyasyate karma tena tat |
tṛtīyaṃ tu samānena punareva vyavasyate || 19 ||
[Analyze grammar]

śāntyarthaṃ vāmadevaṃ ca śāntirbrahma sanātanam |
etadrūpamudānasya paramaṃ brāhmaṇā viduḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: