Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
subhage pañcahotṝṇāṃ vidhānamiha yādṛśam || 1 ||
[Analyze grammar]

prāṇāpānāvudānaśca samāno vyāna eva ca |
pañcahotṝnathaitānvai paraṃ bhāvaṃ vidurbudhāḥ || 2 ||
[Analyze grammar]

brāhmaṇyuvāca |
svabhāvātsapta hotāra iti te pūrvikā matiḥ |
yathā vai pañca hotāraḥ paro bhāvastathocyatām || 3 ||
[Analyze grammar]

brāhmaṇa uvāca |
prāṇena saṃbhṛto vāyurapāno jāyate tataḥ |
apāne saṃbhṛto vāyustato vyānaḥ pravartate || 4 ||
[Analyze grammar]

vyānena saṃbhṛto vāyustatodānaḥ pravartate |
udāne saṃbhṛto vāyuḥ samānaḥ saṃpravartate || 5 ||
[Analyze grammar]

te'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim |
yo no jyeṣṭhastamācakṣva sa naḥ śreṣṭho bhaviṣyati || 6 ||
[Analyze grammar]

brahmovāca |
yasminpralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre |
yasminpracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ || 7 ||
[Analyze grammar]

prāṇa uvāca |
mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre |
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam || 8 ||
[Analyze grammar]

brāhmaṇa uvāca |
prāṇaḥ pralīyata tataḥ punaśca pracacāra ha |
samānaścāpyudānaśca vaco'brūtāṃ tataḥ śubhe || 9 ||
[Analyze grammar]

na tvaṃ sarvamidaṃ vyāpya tiṣṭhasīha yathā vayam |
na tvaṃ śreṣṭho'si naḥ prāṇa apāno hi vaśe tava |
pracacāra punaḥ prāṇastamapāno'bhyabhāṣata || 10 ||
[Analyze grammar]

mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre |
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam || 11 ||
[Analyze grammar]

vyānaśca tamudānaśca bhāṣamāṇamathocatuḥ |
apāna na tvaṃ śreṣṭho'si prāṇo hi vaśagastava || 12 ||
[Analyze grammar]

apānaḥ pracacārātha vyānastaṃ punarabravīt |
śreṣṭho'hamasmi sarveṣāṃ śrūyatāṃ yena hetunā || 13 ||
[Analyze grammar]

mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre |
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam || 14 ||
[Analyze grammar]

prālīyata tato vyānaḥ punaśca pracacāra ha |
prāṇāpānāvudānaśca samānaśca tamabruvan |
na tvaṃ śreṣṭho'si no vyāna samāno hi vaśe tava || 15 ||
[Analyze grammar]

pracacāra punarvyānaḥ samānaḥ punarabravīt |
śreṣṭho'hamasmi sarveṣāṃ śrūyatāṃ yena hetunā || 16 ||
[Analyze grammar]

mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre |
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam || 17 ||
[Analyze grammar]

tataḥ samānaḥ prālilye punaśca pracacāra ha |
prāṇāpānāvudānaśca vyānaścaiva tamabruvan |
samāna na tvaṃ śreṣṭho'si vyāna eva vaśe tava || 18 ||
[Analyze grammar]

samānaḥ pracacārātha udānastamuvāca ha |
śreṣṭho'hamasmi sarveṣāṃ śrūyatāṃ yena hetunā || 19 ||
[Analyze grammar]

mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre |
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam || 20 ||
[Analyze grammar]

tataḥ prālīyatodānaḥ punaśca pracacāra ha |
prāṇāpānau samānaśca vyānaścaiva tamabruvan |
udāna na tvaṃ śreṣṭho'si vyāna eva vaśe tava || 21 ||
[Analyze grammar]

tatastānabravīdbrahmā samavetānprajāpatiḥ |
sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ |
sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ || 22 ||
[Analyze grammar]

ekaḥ sthiraścāsthiraśca viśeṣātpañca vāyavaḥ |
eka eva mamaivātmā bahudhāpyupacīyate || 23 ||
[Analyze grammar]

parasparasya suhṛdo bhāvayantaḥ parasparam |
svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: