Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 25
brāhmaṇa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
cāturhotravidhānasya vidhānamiha yādṛśam || 1 ||
[Analyze grammar]
tasya sarvasya vidhivadvidhānamupadekṣyate |
śṛṇu me gadato bhadre rahasyamidamuttamam || 2 ||
[Analyze grammar]
karaṇaṃ karma kartā ca mokṣa ityeva bhāmini |
catvāra ete hotāro yairidaṃ jagadāvṛtam || 3 ||
[Analyze grammar]
hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvamaśeṣataḥ |
ghrāṇaṃ jihvā ca cakṣuśca tvakca śrotraṃ ca pañcamam |
mano buddhiśca saptaite vijñeyā guṇahetavaḥ || 4 ||
[Analyze grammar]
gandho rasaśca rūpaṃ ca śabdaḥ sparśaśca pañcamaḥ |
mantavyamatha boddhavyaṃ saptaite karmahetavaḥ || 5 ||
[Analyze grammar]
ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ |
mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ || 6 ||
[Analyze grammar]
svaguṇaṃ bhakṣayantyete guṇavantaḥ śubhāśubham |
ahaṃ ca nirguṇo'treti saptaite mokṣahetavaḥ || 7 ||
[Analyze grammar]
viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi |
guṇāste devatābhūtāḥ satataṃ bhuñjate haviḥ || 8 ||
[Analyze grammar]
adanhyavidvānannāni mamatvenopapadyate |
ātmārthaṃ pācayannityaṃ mamatvenopahanyate || 9 ||
[Analyze grammar]
abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam |
sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ || 10 ||
[Analyze grammar]
attā hyannamidaṃ vidvānpunarjanayatīśvaraḥ |
sa cānnājjāyate tasminsūkṣmo nāma vyatikramaḥ || 11 ||
[Analyze grammar]
manasā gamyate yacca yacca vācā nirudyate |
śrotreṇa śrūyate yacca cakṣuṣā yacca dṛśyate || 12 ||
[Analyze grammar]
sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat |
manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ || 13 ||
[Analyze grammar]
guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ |
yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ |
prāṇastotro'pānaśastraḥ sarvatyāgasudakṣiṇaḥ || 14 ||
[Analyze grammar]
karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ |
kṛtapraśāstā tacchāstramapavargo'sya dakṣiṇā || 15 ||
[Analyze grammar]
ṛcaścāpyatra śaṃsanti nārāyaṇavido janāḥ |
nārāyaṇāya devāya yadabadhnanpaśūnpurā || 16 ||
[Analyze grammar]
tatra sāmāni gāyanti tāni cāhurnidarśanam |
devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me || 17 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 25
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!