Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ kuntīsuto rājā paurajānapadaṃ janam |
pūjayitvā yathānyāyamanujajñe gṛhānprati || 1 ||
[Analyze grammar]

sāntvayāmāsa nārīśca hatavīrā hateśvarāḥ |
vipulairarthadānaiśca tadā pāṇḍusuto nṛpaḥ || 2 ||
[Analyze grammar]

so'bhiṣikto mahāprājñaḥ prāpya rājyaṃ yudhiṣṭhiraḥ |
avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīstadā || 3 ||
[Analyze grammar]

dvijebhyo balamukhyebhyo naigamebhyaśca sarvaśaḥ |
pratigṛhyāśiṣo mukhyāstadā dharmabhṛtāṃ varaḥ || 4 ||
[Analyze grammar]

uṣitvā śarvarīḥ śrīmānpañcāśannagarottame |
samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ || 5 ||
[Analyze grammar]

sa niryayau gajapurādyājakaiḥ parivāritaḥ |
dṛṣṭvā nivṛttamādityaṃ pravṛttaṃ cottarāyaṇam || 6 ||
[Analyze grammar]

ghṛtaṃ mālyaṃ ca gandhāṃśca kṣaumāṇi ca yudhiṣṭhiraḥ |
candanāgarumukhyāni tathā kālāgarūṇi ca || 7 ||
[Analyze grammar]

prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai |
mālyāni ca mahārhāṇi ratnāni vividhāni ca || 8 ||
[Analyze grammar]

dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm |
mātaraṃ ca pṛthāṃ dhīmānbhrātṝṃśca puruṣarṣabhaḥ || 9 ||
[Analyze grammar]

janārdanenānugato vidureṇa ca dhīmatā |
yuyutsunā ca kauravyo yuyudhānena cābhibho || 10 ||
[Analyze grammar]

mahatā rājabhogyena paribarheṇa saṃvṛtaḥ |
stūyamāno mahārāja bhīṣmasyāgnīnanuvrajan || 11 ||
[Analyze grammar]

niścakrāma purāttasmādyathā devapatistathā |
āsasāda kurukṣetre tataḥ śāṃtanavaṃ nṛpam || 12 ||
[Analyze grammar]

upāsyamānaṃ vyāsena pārāśaryeṇa dhīmatā |
nāradena ca rājarṣe devalenāsitena ca || 13 ||
[Analyze grammar]

hataśiṣṭairnṛpaiścānyairnānādeśasamāgataiḥ |
rakṣibhiśca mahātmānaṃ rakṣyamāṇaṃ samantataḥ || 14 ||
[Analyze grammar]

śayānaṃ vīraśayane dadarśa nṛpatistataḥ |
tato rathādavārohadbhrātṛbhiḥ saha dharmarāṭ || 15 ||
[Analyze grammar]

abhivādyātha kaunteyaḥ pitāmahamariṃdamam |
dvaipāyanādīnviprāṃśca taiśca pratyabhinanditaḥ || 16 ||
[Analyze grammar]

ṛtvigbhirbrahmakalpaiśca bhrātṛbhiśca sahācyutaḥ |
āsādya śaratalpasthamṛṣibhiḥ parivāritam || 17 ||
[Analyze grammar]

abravīdbharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ |
bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam || 18 ||
[Analyze grammar]

yudhiṣṭhiro'haṃ nṛpate namaste jāhnavīsuta |
śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te || 19 ||
[Analyze grammar]

prāpto'smi samaye rājannagnīnādāya te vibho |
ācāryā brāhmaṇāścaiva ṛtvijo bhrātaraśca me || 20 ||
[Analyze grammar]

putraśca te mahātejā dhṛtarāṣṭro janeśvaraḥ |
upasthitaḥ sahāmātyo vāsudevaśca vīryavān || 21 ||
[Analyze grammar]

hataśiṣṭāśca rājānaḥ sarve ca kurujāṅgalāḥ |
tānpaśya kuruśārdūla samunmīlaya locane || 22 ||
[Analyze grammar]

yacceha kiṃcitkartavyaṃ tatsarvaṃ prāpitaṃ mayā |
yathoktaṃ bhavatā kāle sarvameva ca tatkṛtam || 23 ||
[Analyze grammar]

evamuktastu gāṅgeyaḥ kuntīputreṇa dhīmatā |
dadarśa bhāratānsarvānsthitānsaṃparivārya tam || 24 ||
[Analyze grammar]

tataścalavalirbhīṣmaḥ pragṛhya vipulaṃ bhujam |
oghameghasvano vāgmī kāle vacanamabravīt || 25 ||
[Analyze grammar]

diṣṭyā prāpto'si kaunteya sahāmātyo yudhiṣṭhira |
parivṛtto hi bhagavānsahasrāṃśurdivākaraḥ || 26 ||
[Analyze grammar]

aṣṭapañcāśataṃ rātryaḥ śayānasyādya me gatāḥ |
śareṣu niśitāgreṣu yathā varṣaśataṃ tathā || 27 ||
[Analyze grammar]

māgho'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira |
tribhāgaśeṣaḥ pakṣo'yaṃ śuklo bhavitumarhati || 28 ||
[Analyze grammar]

evamuktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram |
dhṛtarāṣṭramathāmantrya kāle vacanamabravīt || 29 ||
[Analyze grammar]

rājanviditadharmo'si sunirṇītārthasaṃśayaḥ |
bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ || 30 ||
[Analyze grammar]

vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara |
vedāṃśca caturaḥ sāṅgānnikhilenāvabudhyase || 31 ||
[Analyze grammar]

na śocitavyaṃ kauravya bhavitavyaṃ hi tattathā |
śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanādapi || 32 ||
[Analyze grammar]

yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ |
tānpālaya sthito dharme guruśuśrūṣaṇe ratān || 33 ||
[Analyze grammar]

dharmarājo hi śuddhātmā nideśe sthāsyate tava |
ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam || 34 ||
[Analyze grammar]

tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ |
īrṣyābhibhūtā durvṛttāstānna śocitumarhasi || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etāvaduktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam |
vāsudevaṃ mahābāhumabhyabhāṣata kauravaḥ || 36 ||
[Analyze grammar]

bhagavandevadeveśa surāsuranamaskṛta |
trivikrama namaste'stu śaṅkhacakragadādhara || 37 ||
[Analyze grammar]

anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama |
rakṣyāśca te pāṇḍaveyā bhavānhyeṣāṃ parāyaṇam || 38 ||
[Analyze grammar]

uktavānasmi durbuddhiṃ mandaṃ duryodhanaṃ purā |
yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ || 39 ||
[Analyze grammar]

vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ |
saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ || 40 ||
[Analyze grammar]

na ca me tadvaco mūḍhaḥ kṛtavānsa sumandadhīḥ |
ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ || 41 ||
[Analyze grammar]

tvāṃ ca jānāmyahaṃ vīra purāṇamṛṣisattamam |
nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam || 42 ||
[Analyze grammar]

tathā me nāradaḥ prāha vyāsaśca sumahātapāḥ |
naranārāyaṇāvetau saṃbhūtau manujeṣviti || 43 ||
[Analyze grammar]

vāsudeva uvāca |
anujānāmi bhīṣma tvāṃ vasūnāpnuhi pārthiva |
na te'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute || 44 ||
[Analyze grammar]

pitṛbhakto'si rājarṣe mārkaṇḍeya ivāparaḥ |
tena mṛtyustava vaśe sthito bhṛtya ivānataḥ || 45 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu gāṅgeyaḥ pāṇḍavānidamabravīt |
dhṛtarāṣṭramukhāṃścāpi sarvānsasuhṛdastathā || 46 ||
[Analyze grammar]

prāṇānutsraṣṭumicchāmi tanmānujñātumarhatha |
satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam || 47 ||
[Analyze grammar]

ānṛśaṃsyaparairbhāvyaṃ sadaiva niyatātmabhiḥ |
brahmaṇyairdharmaśīlaiśca taponītyaiśca bhārata || 48 ||
[Analyze grammar]

ityuktvā suhṛdaḥ sarvānsaṃpariṣvajya caiva ha |
punarevābravīddhīmānyudhiṣṭhiramidaṃ vacaḥ || 49 ||
[Analyze grammar]

brāhmaṇāścaiva te nityaṃ prājñāścaiva viśeṣataḥ |
ācāryā ṛtvijaścaiva pūjanīyā narādhipa || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 153

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: