Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tūṣṇīṃbhūte tadā bhīṣme paṭe citramivārpitam |
muhūrtamiva ca dhyātvā vyāsaḥ satyavatīsutaḥ |
nṛpaṃ śayānaṃ gāṅgeyamidamāha vacastadā || 1 ||
[Analyze grammar]

rājanprakṛtimāpannaḥ kururājo yudhiṣṭhiraḥ |
sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ || 2 ||
[Analyze grammar]

upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā |
tamimaṃ purayānāya tvamanujñātumarhasi || 3 ||
[Analyze grammar]

evamukto bhagavatā vyāsena pṛthivīpatiḥ |
yudhiṣṭhiraṃ sahāmātyamanujajñe nadīsutaḥ || 4 ||
[Analyze grammar]

uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ |
praviśasva puraṃ rājanvyetu te mānaso jvaraḥ || 5 ||
[Analyze grammar]

yajasva vividhairyajñairbahvannaiḥ svāptadakṣiṇaiḥ |
yayātiriva rājendra śraddhādamapuraḥsaraḥ || 6 ||
[Analyze grammar]

kṣatradharmarataḥ pārtha pitṝndevāṃśca tarpaya |
śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ || 7 ||
[Analyze grammar]

rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya |
suhṛdaḥ phalasatkārairabhyarcaya yathārhataḥ || 8 ||
[Analyze grammar]

anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā |
caityasthāne sthitaṃ vṛkṣaṃ phalavantamiva dvijāḥ || 9 ||
[Analyze grammar]

āgantavyaṃ ca bhavatā samaye mama pārthiva |
vinivṛtte dinakare pravṛtte cottarāyaṇe || 10 ||
[Analyze grammar]

tathetyuktvā tu kaunteyaḥ so'bhivādya pitāmaham |
prayayau saparīvāro nagaraṃ nāgasāhvayam || 11 ||
[Analyze grammar]

dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām |
saha tairṛṣibhiḥ sarvairbhrātṛbhiḥ keśavena ca || 12 ||
[Analyze grammar]

paurajānapadaiścaiva mantrivṛddhaiśca pārthivaḥ |
praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 152

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: