Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kiṃ śreyaḥ puruṣasyeha kiṃ kurvansukhamedhate |
vipāpmā ca bhavetkena kiṃ vā kalmaṣanāśanam || 1 ||
[Analyze grammar]

bhīṣma uvāca |
ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ |
dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ || 2 ||
[Analyze grammar]

devāsuragururdevaḥ sarvabhūtanamaskṛtaḥ |
acintyo'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ || 3 ||
[Analyze grammar]

pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī |
vedabhūratha kartā ca viṣṇurnārāyaṇaḥ prabhuḥ || 4 ||
[Analyze grammar]

umāpatirvirūpākṣaḥ skandaḥ senāpatistathā |
viśākho hutabhugvāyuścandrādityau prabhākarau || 5 ||
[Analyze grammar]

śakraḥ śacīpatirdevo yamo dhūmorṇayā saha |
varuṇaḥ saha gauryā ca saha ṛddhyā dhaneśvaraḥ || 6 ||
[Analyze grammar]

saumyā gauḥ surabhirdevī viśravāśca mahānṛṣiḥ |
ṣaṭkālaḥ sāgaro gaṅgā sravantyo'tha marudgaṇāḥ || 7 ||
[Analyze grammar]

vālakhilyāstapaḥsiddhāḥ kṛṣṇadvaipāyanastathā |
nāradaḥ parvataścaiva viśvāvasurhahāhuhūḥ || 8 ||
[Analyze grammar]

tumbaruścitrasenaśca devadūtaśca viśrutaḥ |
devakanyā mahābhāgā divyāścāpsarasāṃ gaṇāḥ || 9 ||
[Analyze grammar]

urvaśī menakā rambhā miśrakeśī alambuṣā |
viśvācī ca ghṛtācī ca pañcacūḍā tilottamā || 10 ||
[Analyze grammar]

ādityā vasavo rudrāḥ sāśvinaḥ pitaro'pi ca |
dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ || 11 ||
[Analyze grammar]

śarvaryo divasāścaiva mārīcaḥ kaśyapastathā |
śukro bṛhaspatirbhaumo budho rāhuḥ śanaiścaraḥ || 12 ||
[Analyze grammar]

nakṣatrāṇyṛtavaścaiva māsāḥ saṃdhyāḥ savatsarāḥ |
vainateyāḥ samudrāśca kadrujāḥ pannagāstathā || 13 ||
[Analyze grammar]

śatadrūśca vipāśā ca candrabhāgā sarasvatī |
sindhuśca devikā caiva puṣkaraṃ tīrthameva ca || 14 ||
[Analyze grammar]

gaṅgā mahānadī caiva kapilā narmadā tathā |
kampunā ca viśalyā ca karatoyāmbuvāhinī || 15 ||
[Analyze grammar]

sarayūrgaṇḍakī caiva lohityaśca mahānadaḥ |
tāmrāruṇā vetravatī parṇāśā gautamī tathā || 16 ||
[Analyze grammar]

godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā |
dṛṣadvatī ca kāverī vaṃkṣurmandākinī tathā || 17 ||
[Analyze grammar]

prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣameva ca |
tacca viśveśvarasthānaṃ yatra tadvimalaṃ saraḥ || 18 ||
[Analyze grammar]

puṇyatīrthaiśca kalilaṃ kurukṣetraṃ prakīrtitam |
sindhūttamaṃ tapodānaṃ jambūmārgamathāpi ca || 19 ||
[Analyze grammar]

hiraṇvatī vitastā ca tathaivekṣumatī nadī |
vedasmṛtirvaidasinī malavāsāśca nadyapi || 20 ||
[Analyze grammar]

bhūmibhāgāstathā puṇyā gaṅgādvāramathāpi ca |
ṛṣikulyāstathā medhyā nadī citrapathā tathā || 21 ||
[Analyze grammar]

kauśikī yamunā sītā tathā carmaṇvatī nadī |
nadī bhīmarathī caiva bāhudā ca mahānadī |
mahendravāṇī tridivā nīlikā ca sarasvatī || 22 ||
[Analyze grammar]

nandā cāparanandā ca tathā tīrthaṃ mahāhradam |
gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surairvṛtam || 23 ||
[Analyze grammar]

tathā devanadī puṇyā saraśca brahmanirmitam |
puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam || 24 ||
[Analyze grammar]

himavānparvataścaiva divyauṣadhisamanvitaḥ |
vindhyo dhātuvicitrāṅgastīrthavānauṣadhānvitaḥ || 25 ||
[Analyze grammar]

merurmahendro malayaḥ śvetaśca rajatācitaḥ |
śṛṅgavānmandaro nīlo niṣadho dardurastathā || 26 ||
[Analyze grammar]

citrakūṭo'ñjanābhaśca parvato gandhamādanaḥ |
puṇyaḥ somagiriścaiva tathaivānye mahīdharāḥ |
diśaśca vidiśaścaiva kṣitiḥ sarve mahīruhāḥ || 27 ||
[Analyze grammar]

viśvedevā nabhaścaiva nakṣatrāṇi grahāstathā |
pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā || 28 ||
[Analyze grammar]

kīrtayāno naro hyetānmucyate sarvakilbiṣaiḥ |
stuvaṃśca pratinandaṃśca mucyate sarvato bhayāt |
sarvasaṃkarapāpebhyo devatāstavanandakaḥ || 29 ||
[Analyze grammar]

devatānantaraṃ viprāṃstapaḥsiddhāṃstapodhikān |
kīrtitānkīrtayiṣyāmi sarvapāpapramocanān || 30 ||
[Analyze grammar]

yavakrīto'tha raibhyaśca kakṣīvānauśijastathā |
bhṛgvaṅgirāstathā kaṇvo medhātithiratha prabhuḥ |
barhī ca guṇasaṃpannaḥ prācīṃ diśamupāśritāḥ || 31 ||
[Analyze grammar]

bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucustathā |
mumucuśca mahābhāgaḥ svastyātreyaśca vīryavān || 32 ||
[Analyze grammar]

mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān |
dṛḍhāyuścordhvabāhuśca viśrutāvṛṣisattamau || 33 ||
[Analyze grammar]

paścimāṃ diśamāśritya ya edhante nibodha tān |
uṣadguḥ saha sodaryaiḥ parivyādhaśca vīryavān || 34 ||
[Analyze grammar]

ṛṣirdīrghatamāścaiva gautamaḥ kaśyapastathā |
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ |
atreḥ putraśca dharmātmā tathā sārasvataḥ prabhuḥ || 35 ||
[Analyze grammar]

uttarāṃ diśamāśritya ya edhante nibodha tān |
atrirvasiṣṭhaḥ śaktiśca pārāśaryaśca vīryavān || 36 ||
[Analyze grammar]

viśvāmitro bharadvājo jamadagnistathaiva ca |
ṛcīkapautro rāmaśca ṛṣirauddālakistathā || 37 ||
[Analyze grammar]

śvetaketuḥ kohalaśca vipulo devalastathā |
devaśarmā ca dhaumyaśca hastikāśyapa eva ca || 38 ||
[Analyze grammar]

lomaśo nāciketaśca lomaharṣaṇa eva ca |
ṛṣirugraśravāścaiva bhārgavaścyavanastathā || 39 ||
[Analyze grammar]

eṣa vai samavāyaste ṛṣidevasamanvitaḥ |
ādyaḥ prakīrtito rājansarvapāpapramocanaḥ || 40 ||
[Analyze grammar]

nṛgo yayātirnahuṣo yaduḥ pūruśca vīryavān |
dhundhumāro dilīpaśca sagaraśca pratāpavān || 41 ||
[Analyze grammar]

kṛśāśvo yauvanāśvaśca citrāśvaḥ satyavāṃstathā |
duḥṣanto bharataścaiva cakravartī mahāyaśāḥ || 42 ||
[Analyze grammar]

yavano janakaścaiva tathā dṛḍharatho nṛpaḥ |
raghurnaravaraścaiva tathā daśaratho nṛpaḥ || 43 ||
[Analyze grammar]

rāmo rākṣasahā vīraḥ śaśabindurbhagīrathaḥ |
hariścandro maruttaśca jahnurjāhnavisevitā || 44 ||
[Analyze grammar]

mahodayo hyalarkaśca ailaścaiva narādhipaḥ |
karaṃdhamo naraśreṣṭhaḥ kadhmoraśca narādhipaḥ || 45 ||
[Analyze grammar]

dakṣo'mbarīṣaḥ kukuro ravataśca mahāyaśāḥ |
mucukundaśca rājarṣirmitrabhānuḥ priyaṃkaraḥ || 46 ||
[Analyze grammar]

trasadasyustathā rājā śveto rājarṣisattamaḥ |
mahābhiṣaśca vikhyāto nimirājastathāṣṭakaḥ || 47 ||
[Analyze grammar]

āyuḥ kṣupaśca rājarṣiḥ kakṣeyuśca narādhipaḥ |
śibirauśīnaraścaiva gayaścaiva narādhipaḥ || 48 ||
[Analyze grammar]

pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ |
ailo nalaśca rājarṣirmanuścaiva prajāpatiḥ || 49 ||
[Analyze grammar]

havidhraśca pṛṣadhraśca pratīpaḥ śaṃtanustathā |
kakṣasenaśca rājarṣirye cānye nānukīrtitāḥ || 50 ||
[Analyze grammar]

mā vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ |
dhruvo jayo me nityaṃ syātparatra ca parā gatiḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 151

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: