Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

umovāca |
deśeṣu ramaṇīyeṣu girīṇāṃ nirjhareṣu ca |
sravantīnāṃ ca kuñjeṣu parvatopavaneṣu ca || 1 ||
[Analyze grammar]

deśeṣu ca vicitreṣu phalavatsu samāhitāḥ |
mūlavatsu ca deśeṣu vasanti niyatavratāḥ || 2 ||
[Analyze grammar]

teṣāmapi vidhiṃ puṇyaṃ śrotumicchāmi śaṃkara |
vānaprastheṣu deveśa svaśarīropajīviṣu || 3 ||
[Analyze grammar]

maheśvara uvāca |
vānaprastheṣu yo dharmastaṃ me śṛṇu samāhitā |
śrutvā caikamanā devi dharmabuddhiparā bhava || 4 ||
[Analyze grammar]

saṃsiddhairniyataiḥ sadbhirvanavāsamupāgataiḥ |
vānaprasthairidaṃ karma kartavyaṃ śṛṇu yādṛśam || 5 ||
[Analyze grammar]

trikālamabhiṣekārthaḥ pitṛdevārcanaṃ kriyā |
agnihotraparispanda iṣṭihomavidhistathā || 6 ||
[Analyze grammar]

nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam |
iṅgudairaṇḍatailānāṃ snehārthaṃ ca niṣevaṇam || 7 ||
[Analyze grammar]

yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam |
vīraśayyāmupāsadbhirvīrasthānopasevibhiḥ || 8 ||
[Analyze grammar]

yuktairyogavahaiḥ sadbhirgrīṣme pañcatapaistathā |
maṇḍūkayoganiyatairyathānyāyaniṣevibhiḥ || 9 ||
[Analyze grammar]

vīrāsanagatairnityaṃ sthaṇḍile śayanaistathā |
śītayogo'gniyogaśca cartavyo dharmabuddhibhiḥ || 10 ||
[Analyze grammar]

abbhakṣairvāyubhakṣaiśca śaivālottarabhojanaiḥ |
aśmakuṭṭaistathā dāntaiḥ saṃprakṣālaistathāparaiḥ || 11 ||
[Analyze grammar]

cīravalkalasaṃvītairmṛgacarmanivāsibhiḥ |
kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi || 12 ||
[Analyze grammar]

vananityairvanacarairvanapairvanagocaraiḥ |
vanaṃ gurumivāsādya vastavyaṃ vanajīvibhiḥ || 13 ||
[Analyze grammar]

teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam |
nāgapañcamayajñasya vedoktasyānupālanam || 14 ||
[Analyze grammar]

aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam |
paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca || 15 ||
[Analyze grammar]

vimuktā dārasaṃyogairvimuktāḥ sarvasaṃkaraiḥ |
vimuktāḥ sarvapāpaiśca caranti munayo vane || 16 ||
[Analyze grammar]

srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā |
santaḥ satpathanityā ye te yānti paramāṃ gatim || 17 ||
[Analyze grammar]

brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam |
gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt || 18 ||
[Analyze grammar]

eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ |
vistareṇārthasaṃpanno yathāsthūlamudāhṛtaḥ || 19 ||
[Analyze grammar]

umovāca |
bhagavandevadeveśa sarvabhūtanamaskṛta |
yo dharmo munisaṃghasya siddhivādeṣu taṃ vada || 20 ||
[Analyze grammar]

siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ |
svairiṇo dārasaṃyuktāsteṣāṃ dharmaḥ kathaṃ smṛtaḥ || 21 ||
[Analyze grammar]

maheśvara uvāca |
svairiṇastāpasā devi sarve dāravihāriṇaḥ |
teṣāṃ mauṇḍyaṃ kaṣāyaśca vāsarātriśca kāraṇam || 22 ||
[Analyze grammar]

trikālamabhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat |
samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam || 23 ||
[Analyze grammar]

ye ca te pūrvakathitā dharmā vananivāsinām |
yadi sevanti dharmāṃstānāpnuvanti tapaḥphalam || 24 ||
[Analyze grammar]

ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ |
caranti vidhidṛṣṭaṃ tadṛtukālābhigāminaḥ || 25 ||
[Analyze grammar]

teṣāmṛṣikṛto dharmo dharmiṇāmupapadyate |
na kāmakārātkāmo'nyaḥ saṃsevyo dharmadarśibhiḥ || 26 ||
[Analyze grammar]

sarvabhūteṣu yaḥ samyagdadātyabhayadakṣiṇām |
hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate || 27 ||
[Analyze grammar]

sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ |
sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate || 28 ||
[Analyze grammar]

sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam |
ubhe ete same syātāmārjavaṃ vā viśiṣyate || 29 ||
[Analyze grammar]

ārjavaṃ dharma ityāhuradharmo jihma ucyate |
ārjaveneha saṃyukto naro dharmeṇa yujyate || 30 ||
[Analyze grammar]

ārjavo bhuvane nityaṃ vasatyamarasaṃnidhau |
tasmādārjavanityaḥ syādya iccheddharmamātmanaḥ || 31 ||
[Analyze grammar]

kṣānto dānto jitakrodho dharmabhūto'vihiṃsakaḥ |
dharme ratamanā nityaṃ naro dharmeṇa yujyate || 32 ||
[Analyze grammar]

vyapetatandro dharmātmā śakyā satpathamāśritaḥ |
cāritraparamo buddho brahmabhūyāya kalpate || 33 ||
[Analyze grammar]

umovāca |
āśramābhiratā deva tāpasā ye tapodhanāḥ |
dīptimantaḥ kayā caiva caryayātha bhavanti te || 34 ||
[Analyze grammar]

rājāno rājaputrāśca nirdhanā vā mahādhanāḥ |
karmaṇā kena bhagavanprāpnuvanti mahāphalam || 35 ||
[Analyze grammar]

nityaṃ sthānamupāgamya divyacandanarūṣitāḥ |
kena vā karmaṇā deva bhavanti vanagocarāḥ || 36 ||
[Analyze grammar]

etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham |
śaṃsa sarvamaśeṣeṇa tryakṣa tripuranāśana || 37 ||
[Analyze grammar]

maheśvara uvāca |
upavāsavratairdāntā ahiṃsrāḥ satyavādinaḥ |
saṃsiddhāḥ pretya gandharvaiḥ saha modantyanāmayāḥ || 38 ||
[Analyze grammar]

maṇḍūkayogaśayano yathāsthānaṃ yathāvidhi |
dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate || 39 ||
[Analyze grammar]

śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate |
dīkṣito vai mudā yuktaḥ sa gacchatyamarāvatīm || 40 ||
[Analyze grammar]

śaivālaṃ śīrṇaparṇaṃ vā tadvrato yo niṣevate |
śītayogavaho nityaṃ sa gacchetparamāṃ gatim || 41 ||
[Analyze grammar]

vāyubhakṣo'mbubhakṣo vā phalamūlāśano'pi vā |
yakṣeṣvaiśvaryamādhāya modate'psarasāṃ gaṇaiḥ || 42 ||
[Analyze grammar]

agniyogavaho grīṣme vidhidṛṣṭena karmaṇā |
cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ || 43 ||
[Analyze grammar]

āhāraniyamaṃ kṛtvā munirdvādaśavārṣikam |
maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ || 44 ||
[Analyze grammar]

sthaṇḍile śuddhamākāśaṃ parigṛhya samantataḥ |
praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm || 45 ||
[Analyze grammar]

sthaṇḍilasya phalānyāhuryānāni śayanāni ca |
gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini || 46 ||
[Analyze grammar]

ātmānamupajīvanyo niyato niyatāśanaḥ |
dehaṃ vānaśane tyaktvā sa svargaṃ samupāśnute || 47 ||
[Analyze grammar]

ātmānamupajīvanyo dīkṣāṃ dvādaśavārṣikīm |
tyaktvā mahārṇave dehaṃ vāruṇaṃ lokamaśnute || 48 ||
[Analyze grammar]

ātmānamupajīvanyo dīkṣāṃ dvādaśavārṣikīm |
aśmanā caraṇau bhittvā guhyakeṣu sa modate || 49 ||
[Analyze grammar]

sādhayitvātmanātmānaṃ nirdvaṃdvo niṣparigrahaḥ |
cīrtvā dvādaśa varṣāṇi dīkṣāmekāṃ manogatām |
svargalokamavāpnoti devaiśca saha modate || 50 ||
[Analyze grammar]

ātmānamupajīvanyo dīkṣāṃ dvādaśavārṣikīm |
hutvāgnau dehamutsṛjya vahniloke mahīyate || 51 ||
[Analyze grammar]

yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ |
ātmanyātmānamādhāya nirdvaṃdvo niṣparigrahaḥ || 52 ||
[Analyze grammar]

cīrtvā dvādaśa varṣāṇi dīkṣāmekāṃ manogatām |
araṇīsahitaṃ skandhe baddhvā gacchatyanāvṛtaḥ || 53 ||
[Analyze grammar]

vīrādhvānamanā nityaṃ vīrāsanaratastathā |
vīrasthāyī ca satataṃ sa vīragatimāpnuyāt || 54 ||
[Analyze grammar]

sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ |
divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ |
sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha || 55 ||
[Analyze grammar]

vīralokagato vīro vīrayogavahaḥ sadā |
sattvasthaḥ sarvamutsṛjya dīkṣito niyataḥ śuciḥ |
vīrādhvānaṃ prapadyedyastasya lokāḥ sanātanāḥ || 56 ||
[Analyze grammar]

kāmagena vimānena sa vai carati cchandataḥ |
śakralokagataḥ śrīmānmodate ca nirāmayaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 130

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: