Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
kṣatradharmamanuprāptaḥ smaranneva sa vīryavān |
tyaktvā sa kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ || 1 ||
[Analyze grammar]

tasya dharmārthaviduṣo dṛṣṭvā tadvipulaṃ tapaḥ |
ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanastadā || 2 ||
[Analyze grammar]

vyāsa uvāca |
kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam |
kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvameṣyasi || 3 ||
[Analyze grammar]

pāhi sarvāḥ prajāḥ samyakśubhāśubhavidātmavān |
śubhaiḥ saṃvibhajankāmairaśubhānāṃ ca pāvanaiḥ || 4 ||
[Analyze grammar]

ātmavānbhava suprītaḥ svadharmacaraṇe rataḥ |
kṣātrīṃ tanuṃ samutsṛjya tato vipratvameṣyasi || 5 ||
[Analyze grammar]

bhīṣma uvāca |
so'thāraṇyamabhipretya punareva yudhiṣṭhira |
maharṣervacanaṃ śrutvā prajā dharmeṇa pālya ca || 6 ||
[Analyze grammar]

acireṇaiva kālena kīṭaḥ pārthivasattama |
prajāpālanadharmeṇa pretya vipratvamāgataḥ || 7 ||
[Analyze grammar]

tatastaṃ brāhmaṇaṃ dṛṣṭvā punareva mahāyaśāḥ |
ājagāma mahāprājñaḥ kṛṣṇadvaipāyanastadā || 8 ||
[Analyze grammar]

vyāsa uvāca |
bho bho viprarṣabha śrīmanmā vyathiṣṭhāḥ kathaṃcana |
śubhakṛcchubhayonīṣu pāpakṛtpāpayoniṣu |
upapadyati dharmajña yathādharmaṃ yathāgamam || 9 ||
[Analyze grammar]

tasmānmṛtyubhayātkīṭa mā vyathiṣṭhāḥ kathaṃcana |
dharmalopādbhayaṃ te syāttasmāddharmaṃ carottamam || 10 ||
[Analyze grammar]

kīṭa uvāca |
sukhātsukhataraṃ prāpto bhagavaṃstvatkṛte hyaham |
dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me || 11 ||
[Analyze grammar]

bhīṣma uvāca |
bhagavadvacanātkīṭo brāhmaṇyaṃ prāpya durlabham |
akarotpṛthivīṃ rājanyajñayūpaśatāṅkitām |
tataḥ sālokyamagamadbrahmaṇo brahmavittamaḥ || 12 ||
[Analyze grammar]

avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam |
svakarmaphalanirvṛttaṃ vyāsasya vacanāttadā || 13 ||
[Analyze grammar]

te'pi yasmātsvabhāvena hatāḥ kṣatriyapuṃgavāḥ |
saṃprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 120

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: