Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
vidyā tapaśca dānaṃ ca kimeteṣāṃ viśiṣyate |
pṛcchāmi tvā satāṃ śreṣṭha tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca || 2 ||
[Analyze grammar]

kṛṣṇadvaipāyano rājannajñātacaritaṃ caran |
vārāṇasyāmupātiṣṭhanmaitreyaṃ svairiṇīkule || 3 ||
[Analyze grammar]

tamupasthitamāsīnaṃ jñātvā sa munisattamam |
arcitvā bhojayāmāsa maitreyo'śanamuttamam || 4 ||
[Analyze grammar]

tadannamuttamaṃ bhuktvā guṇavatsārvakāmikam |
pratiṣṭhamāno'smayata prītaḥ kṛṣṇo mahāmanāḥ || 5 ||
[Analyze grammar]

tamutsmayantaṃ saṃprekṣya maitreyaḥ kṛṣṇamabravīt |
kāraṇaṃ brūhi dharmātmanyo'smayiṣṭhāḥ kutaśca te |
tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ || 6 ||
[Analyze grammar]

etatpṛcchāmi te vidvannabhivādya praṇamya ca |
ātmanaśca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca || 7 ||
[Analyze grammar]

pṛthagācaratastāta pṛthagātmani cātmanoḥ |
alpāntaramahaṃ manye viśiṣṭamapi vā tvayā || 8 ||
[Analyze grammar]

vyāsa uvāca |
aticchedātivādābhyāṃ smayo'yaṃ samupāgataḥ |
asatyaṃ vedavacanaṃ kasmādvedo'nṛtaṃ vadet || 9 ||
[Analyze grammar]

trīṇyeva tu padānyāhuḥ puruṣasyottamaṃ vratam |
na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet |
idānīṃ caiva naḥ kṛtyaṃ purastācca paraṃ smṛtam || 10 ||
[Analyze grammar]

alpo'pi tādṛśo dāyo bhavatyuta mahāphalaḥ |
tṛṣitāya ca yaddattaṃ hṛdayenānasūyatā || 11 ||
[Analyze grammar]

tṛṣitastṛṣitāya tvaṃ dattvaitadaśanaṃ mama |
ajaiṣīrmahato lokānmahāyajñairivābhibho |
ato dānapavitreṇa prīto'smi tapasaiva ca || 12 ||
[Analyze grammar]

puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam |
puṇyaśca vāti gandhaste manye karmavidhānataḥ || 13 ||
[Analyze grammar]

adhikaṃ mārjanāttāta tathaivāpyanulepanāt |
śubhaṃ sarvapavitrebhyo dānameva paraṃ bhavet || 14 ||
[Analyze grammar]

yānīmānyuttamānīha vedoktāni praśaṃsasi |
teṣāṃ śreṣṭhatamaṃ dānamiti me nāsti saṃśayaḥ || 15 ||
[Analyze grammar]

dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ |
te hi prāṇasya dātārasteṣu dharmaḥ pratiṣṭhitaḥ || 16 ||
[Analyze grammar]

yathā vedāḥ svadhītāśca yathā cendriyasaṃyamaḥ |
sarvatyāgo yathā ceha tathā dānamanuttamam || 17 ||
[Analyze grammar]

tvaṃ hi tāta sukhādeva sukhameṣyasi śobhanam |
sukhātsukhataraprāptimāpnute matimānnaraḥ || 18 ||
[Analyze grammar]

tannaḥ pratyakṣamevedamupalabdhamasaṃśayam |
śrīmantamāpnuvantyarthā dānaṃ yajñastathā sukham || 19 ||
[Analyze grammar]

sukhādeva paraṃ duḥkhaṃ duḥkhādanyatparaṃ sukham |
dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ || 20 ||
[Analyze grammar]

trividhānīha vṛttāni narasyāhurmanīṣiṇaḥ |
puṇyamanyatpāpamanyanna puṇyaṃ na ca pāpakam || 21 ||
[Analyze grammar]

na vṛttaṃ manyate'nyasya manyate'nyasya pāpakam |
tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam || 22 ||
[Analyze grammar]

ramasvaidhasva modasva dehi caiva yajasva ca |
na tvāmabhibhaviṣyanti vaidyā na ca tapasvinaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 121

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: