Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ahiṃsā paramo dharma ityuktaṃ bahuśastvayā |
śrāddheṣu ca bhavānāha pitṝnāmiṣakāṅkṣiṇaḥ || 1 ||
[Analyze grammar]

māṃsairbahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā |
ahatvā ca kuto māṃsamevametadvirudhyate || 2 ||
[Analyze grammar]

jāto naḥ saṃśayo dharme māṃsasya parivarjane |
doṣo bhakṣayataḥ kaḥ syātkaścābhakṣayato guṇaḥ || 3 ||
[Analyze grammar]

hatvā bhakṣayato vāpi pareṇopahṛtasya vā |
hanyādvā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ || 4 ||
[Analyze grammar]

etadicchāmi tattvena kathyamānaṃ tvayānagha |
niścayena cikīrṣāmi dharmametaṃ sanātanam || 5 ||
[Analyze grammar]

kathamāyuravāpnoti kathaṃ bhavati sattvavān |
kathamavyaṅgatāmeti lakṣaṇyo jāyate katham || 6 ||
[Analyze grammar]

bhīṣma uvāca |
māṃsasya bhakṣaṇe rājanyo'dharmaḥ kurupuṃgava |
taṃ me śṛṇu yathātattvaṃ yaścāsya vidhiruttamaḥ || 7 ||
[Analyze grammar]

rūpamavyaṅgatāmāyurbuddhiṃ sattvaṃ balaṃ smṛtim |
prāptukāmairnarairhiṃsā varjitā vai kṛtātmabhiḥ || 8 ||
[Analyze grammar]

ṛṣīṇāmatra saṃvādo bahuśaḥ kurupuṃgava |
babhūva teṣāṃ tu mataṃ yattacchṛṇu yudhiṣṭhira || 9 ||
[Analyze grammar]

yo yajetāśvamedhena māsi māsi yatavrataḥ |
varjayenmadhu māṃsaṃ ca samametadyudhiṣṭhira || 10 ||
[Analyze grammar]

saptarṣayo vālakhilyāstathaiva ca marīcipāḥ |
amāṃsabhakṣaṇaṃ rājanpraśaṃsanti manīṣiṇaḥ || 11 ||
[Analyze grammar]

na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet |
taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo'bravīt || 12 ||
[Analyze grammar]

adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu |
sādhūnāṃ saṃmato nityaṃ bhavenmāṃsasya varjanāt || 13 ||
[Analyze grammar]

svamāṃsaṃ paramāṃsena yo vardhayitumicchati |
nāradaḥ prāha dharmātmā niyataṃ so'vasīdati || 14 ||
[Analyze grammar]

dadāti yajate cāpi tapasvī ca bhavatyapi |
madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ || 15 ||
[Analyze grammar]

māsi māsyaśvamedhena yo yajeta śataṃ samāḥ |
na khādati ca yo māṃsaṃ samametanmataṃ mama || 16 ||
[Analyze grammar]

sadā yajati satreṇa sadā dānaṃ prayacchati |
sadā tapasvī bhavati madhumāṃsasya varjanāt || 17 ||
[Analyze grammar]

sarve vedā na tatkuryuḥ sarvayajñāśca bhārata |
yo bhakṣayitvā māṃsāni paścādapi nivartate || 18 ||
[Analyze grammar]

duṣkaraṃ hi rasajñena māṃsasya parivarjanam |
cartuṃ vratamidaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam || 19 ||
[Analyze grammar]

sarvabhūteṣu yo vidvāndadātyabhayadakṣiṇām |
dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ || 20 ||
[Analyze grammar]

evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ |
prāṇā yathātmano'bhīṣṭā bhūtānāmapi te tathā || 21 ||
[Analyze grammar]

ātmaupamyena gantavyaṃ buddhimadbhirmahātmabhiḥ |
mṛtyuto bhayamastīti viduṣāṃ bhūtimicchatām || 22 ||
[Analyze grammar]

kiṃ punarhanyamānānāṃ tarasā jīvitārthinām |
arogāṇāmapāpānāṃ pāpairmāṃsopajīvibhiḥ || 23 ||
[Analyze grammar]

tasmādviddhi mahārāja māṃsasya parivarjanam |
dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca || 24 ||
[Analyze grammar]

ahiṃsā paramo dharmastathāhiṃsā paraṃ tapaḥ |
ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate || 25 ||
[Analyze grammar]

na hi māṃsaṃ tṛṇātkāṣṭhādupalādvāpi jāyate |
hatvā jantuṃ tato māṃsaṃ tasmāddoṣo'sya bhakṣaṇe || 26 ||
[Analyze grammar]

svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ |
kravyādānrākṣasānviddhi jihmānṛtaparāyaṇān || 27 ||
[Analyze grammar]

kāntāreṣvatha ghoreṣu durgeṣu gahaneṣu ca |
rātrāvahani saṃdhyāsu catvareṣu sabhāsu ca |
amāṃsabhakṣaṇe rājanbhayamante na gacchati || 28 ||
[Analyze grammar]

yadi cetkhādako na syānna tadā ghātako bhavet |
ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ || 29 ||
[Analyze grammar]

abhakṣyametaditi vā iti hiṃsā nivartate |
khādakārthamato hiṃsā mṛgādīnāṃ pravartate || 30 ||
[Analyze grammar]

yasmādgrasati caivāyurhiṃsakānāṃ mahādyute |
tasmādvivarjayenmāṃsaṃ ya icchedbhūtimātmanaḥ || 31 ||
[Analyze grammar]

trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ |
udvejanīyā bhūtānāṃ yathā vyālamṛgāstathā || 32 ||
[Analyze grammar]

lobhādvā buddhimohādvā balavīryārthameva ca |
saṃsargādvātha pāpānāmadharmarucitā nṛṇām || 33 ||
[Analyze grammar]

svamāṃsaṃ paramāṃsena yo vardhayitumicchati |
udvignavāse vasati yatratatrābhijāyate || 34 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ svastyayanaṃ mahat |
māṃsasyābhakṣaṇaṃ prāhurniyatāḥ paramarṣayaḥ || 35 ||
[Analyze grammar]

idaṃ tu khalu kaunteya śrutamāsītpurā mayā |
mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe || 36 ||
[Analyze grammar]

yo hi khādati māṃsāni prāṇināṃ jīvitārthinām |
hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ || 37 ||
[Analyze grammar]

dhanena krāyako hanti khādakaścopabhogataḥ |
ghātako vadhabandhābhyāmityeṣa trividho vadhaḥ || 38 ||
[Analyze grammar]

akhādannanumodaṃśca bhāvadoṣeṇa mānavaḥ |
yo'numanyeta hantavyaṃ so'pi doṣeṇa lipyate || 39 ||
[Analyze grammar]

adhṛṣyaḥ sarvabhūtānāmāyuṣmānnīrujaḥ sukhī |
bhavatyabhakṣayanmāṃsaṃ dayāvānprāṇināmiha || 40 ||
[Analyze grammar]

hiraṇyadānairgodānairbhūmidānaiśca sarvaśaḥ |
māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syāditi śrutiḥ || 41 ||
[Analyze grammar]

aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet |
bhakṣayannirayaṃ yāti naro nāstyatra saṃśayaḥ || 42 ||
[Analyze grammar]

prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā |
alpadoṣamiha jñeyaṃ viparīte tu lipyate || 43 ||
[Analyze grammar]

khādakasya kṛte jantuṃ yo hanyātpuruṣādhamaḥ |
mahādoṣakarastatra khādako na tu ghātakaḥ || 44 ||
[Analyze grammar]

ijyāyajñaśrutikṛtairyo mārgairabudho janaḥ |
hanyājjantuṃ māṃsagṛddhrī sa vai narakabhāṅnaraḥ || 45 ||
[Analyze grammar]

bhakṣayitvā tu yo māṃsaṃ paścādapi nivartate |
tasyāpi sumahāndharmo yaḥ pāpādvinivartate || 46 ||
[Analyze grammar]

āhartā cānumantā ca viśastā krayavikrayī |
saṃskartā copabhoktā ca ghātakāḥ sarva eva te || 47 ||
[Analyze grammar]

idamanyattu vakṣyāmi pramāṇaṃ vidhinirmitam |
purāṇamṛṣibhirjuṣṭaṃ vedeṣu pariniścitam || 48 ||
[Analyze grammar]

pravṛttilakṣaṇe dharme phalārthibhirabhidrute |
yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām || 49 ||
[Analyze grammar]

haviryatsaṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci |
vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca |
ato'nyathā vṛthāmāṃsamabhakṣyaṃ manurabravīt || 50 ||
[Analyze grammar]

asvargyamayaśasyaṃ ca rakṣovadbharatarṣabha |
vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājannabhakṣayan || 51 ||
[Analyze grammar]

ya icchetpuruṣo'tyantamātmānaṃ nirupadravam |
sa varjayeta māṃsāni prāṇināmiha sarvaśaḥ || 52 ||
[Analyze grammar]

śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ |
yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ || 53 ||
[Analyze grammar]

ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuścedipatiḥ purā |
abhakṣyamiti māṃsaṃ sa prāha bhakṣyamiti prabho || 54 ||
[Analyze grammar]

ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ |
etadeva punaścoktvā viveśa dharaṇītalam || 55 ||
[Analyze grammar]

prajānāṃ hitakāmena tvagastyena mahātmanā |
āraṇyāḥ sarvadaivatyāḥ prokṣitāstapasā mṛgāḥ || 56 ||
[Analyze grammar]

kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ |
prīyante pitaraścaiva nyāyato māṃsatarpitāḥ || 57 ||
[Analyze grammar]

idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha |
abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa || 58 ||
[Analyze grammar]

yastu varṣaśataṃ pūrṇaṃ tapastapyetsudāruṇam |
yaścaikaṃ varjayenmāṃsaṃ samametanmataṃ mama || 59 ||
[Analyze grammar]

kaumude tu viśeṣeṇa śuklapakṣe narādhipa |
varjayetsarvamāṃsāni dharmo hyatra vidhīyate || 60 ||
[Analyze grammar]

caturo vārṣikānmāsānyo māṃsaṃ parivarjayet |
catvāri bhadrāṇyāpnoti kīrtimāyuryaśo balam || 61 ||
[Analyze grammar]

atha vā māsamapyekaṃ sarvamāṃsānyabhakṣayan |
atītya sarvaduḥkhāni sukhī jīvennirāmayaḥ || 62 ||
[Analyze grammar]

ye varjayanti māṃsāni māsaśaḥ pakṣaśo'pi vā |
teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate || 63 ||
[Analyze grammar]

māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ |
sarvabhūtātmabhūtaistairvijñātārthaparāvaraiḥ || 64 ||
[Analyze grammar]

nābhāgenāmbarīṣeṇa gayena ca mahātmanā |
āyuṣā cānaraṇyena dilīparaghupūrubhiḥ || 65 ||
[Analyze grammar]

kārtavīryāniruddhābhyāṃ nahuṣeṇa yayātinā |
nṛgeṇa viṣvagaśvena tathaiva śaśabindunā |
yuvanāśvena ca tathā śibinauśīnareṇa ca || 66 ||
[Analyze grammar]

śyenacitreṇa rājendra somakena vṛkeṇa ca |
raivatena rantidevena vasunā sṛñjayena ca || 67 ||
[Analyze grammar]

duḥṣantena karūṣeṇa rāmālarkanalaistathā |
virūpāśvena niminā janakena ca dhīmatā || 68 ||
[Analyze grammar]

silena pṛthunā caiva vīrasenena caiva ha |
ikṣvākuṇā śaṃbhunā ca śvetena sagareṇa ca || 69 ||
[Analyze grammar]

etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam |
śāradaṃ kaumudaṃ māsaṃ tataste svargamāpnuvan || 70 ||
[Analyze grammar]

brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ |
upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ || 71 ||
[Analyze grammar]

tadetaduttamaṃ dharmamahiṃsālakṣaṇaṃ śubham |
ye caranti mahātmāno nākapṛṣṭhe vasanti te || 72 ||
[Analyze grammar]

madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ |
janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ |
viśiṣṭatāṃ jñātiṣu ca labhante nātra saṃśayaḥ || 73 ||
[Analyze grammar]

āpannaścāpado mucyedbaddho mucyeta bandhanāt |
mucyettathāturo rogādduḥkhānmucyeta duḥkhitaḥ || 74 ||
[Analyze grammar]

tiryagyoniṃ na gaccheta rūpavāṃśca bhavennaraḥ |
buddhimānvai kuruśreṣṭha prāpnuyācca mahadyaśaḥ || 75 ||
[Analyze grammar]

etatte kathitaṃ rājanmāṃsasya parivarjane |
pravṛttau ca nivṛttau ca vidhānamṛṣinirmitam || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 116

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: