Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato yudhiṣṭhiro rājā śaratalpe pitāmaham |
punareva mahātejāḥ papraccha vadatāṃ varam || 1 ||
[Analyze grammar]

ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate |
ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt || 2 ||
[Analyze grammar]

karmaṇā manujaḥ kurvanhiṃsāṃ pārthivasattama |
vācā ca manasā caiva kathaṃ duḥkhātpramucyate || 3 ||
[Analyze grammar]

bhīṣma uvāca |
caturvidheyaṃ nirdiṣṭā ahiṃsā brahmavādibhiḥ |
eṣaikato'pi vibhraṣṭā na bhavatyarisūdana || 4 ||
[Analyze grammar]

yathā sarvaścatuṣpādastribhiḥ pādairna tiṣṭhati |
tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ || 5 ||
[Analyze grammar]

yathā nāgapade'nyāni padāni padagāminām |
sarvāṇyevāpidhīyante padajātāni kauñjare |
evaṃ lokeṣvahiṃsā tu nirdiṣṭā dharmataḥ parā || 6 ||
[Analyze grammar]

karmaṇā lipyate janturvācā ca manasaiva ca || 7 ||
[Analyze grammar]

pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā |
trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ || 8 ||
[Analyze grammar]

manovāci tathāsvāde doṣā hyeṣu pratiṣṭhitāḥ |
na bhakṣayantyato māṃsaṃ tapoyuktā manīṣiṇaḥ || 9 ||
[Analyze grammar]

doṣāṃstu bhakṣaṇe rājanmāṃsasyeha nibodha me |
putramāṃsopamaṃ jānankhādate yo vicetanaḥ || 10 ||
[Analyze grammar]

mātāpitṛsamāyoge putratvaṃ jāyate yathā |
rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā |
tathā śāstreṣu niyataṃ rāgo hyāsvāditādbhavet || 11 ||
[Analyze grammar]

asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā |
prajñāyante yathā bhāvāstathā cittaṃ nirudhyate || 12 ||
[Analyze grammar]

bherīśaṅkhamṛdaṅgādyāṃstantrīśabdāṃśca puṣkalān |
niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ || 13 ||
[Analyze grammar]

acintitamanuddiṣṭamasaṃkalpitameva ca |
rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ |
praśaṃsā hyeva māṃsasya doṣakarmaphalānvitā || 14 ||
[Analyze grammar]

jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ |
svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ || 15 ||
[Analyze grammar]

evameṣā mahārāja caturbhiḥ kāraṇairvṛtā |
ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 115

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: