Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kena saṃkalpitaṃ śrāddhaṃ kasminkāle kimātmakam |
bhṛgvaṅgirasake kāle muninā katareṇa vā || 1 ||
[Analyze grammar]

kāni śrāddheṣu varjyāni tathā mūlaphalāni ca |
dhānyajātiśca kā varjyā tanme brūhi pitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
yathā śrāddhaṃ saṃpravṛttaṃ yasminkāle yadātmakam |
yena saṃkalpitaṃ caiva tanme śṛṇu janādhipa || 3 ||
[Analyze grammar]

svāyaṃbhuvo'triḥ kauravya paramarṣiḥ pratāpavān |
tasya vaṃśe mahārāja dattātreya iti smṛtaḥ || 4 ||
[Analyze grammar]

dattātreyasya putro'bhūnnimirnāma tapodhanaḥ |
nimeścāpyabhavatputraḥ śrīmānnāma śriyā vṛtaḥ || 5 ||
[Analyze grammar]

pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ |
kāladharmaparītātmā nidhanaṃ samupāgataḥ || 6 ||
[Analyze grammar]

nimistu kṛtvā śaucāni vidhidṛṣṭena karmaṇā |
saṃtāpamagamattīvraṃ putraśokaparāyaṇaḥ || 7 ||
[Analyze grammar]

atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ |
tameva gaṇayañśokaṃ virātre pratyabudhyata || 8 ||
[Analyze grammar]

tasyāsītpratibuddhasya śokena pihitātmanaḥ |
manaḥ saṃhṛtya viṣaye buddhirvistaragāminī || 9 ||
[Analyze grammar]

tataḥ saṃcintayāmāsa śrāddhakalpaṃ samāhitaḥ |
yāni tasyaiva bhojyāni mūlāni ca phalāni ca || 10 ||
[Analyze grammar]

uktāni yāni cānyāni yāni ceṣṭāni tasya ha |
tāni sarvāṇi manasā viniścitya tapodhanaḥ || 11 ||
[Analyze grammar]

amāvāsyāṃ mahāprājña viprānānāyya pūjitān |
dakṣiṇāvartikāḥ sarvā bṛsīḥ svayamathākarot || 12 ||
[Analyze grammar]

sapta viprāṃstato bhojye yugapatsamupānayat |
ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ || 13 ||
[Analyze grammar]

dakṣiṇāgrāstato darbhā viṣṭareṣu niveśitāḥ |
pādayoścaiva viprāṇāṃ ye tvannamupabhuñjate || 14 ||
[Analyze grammar]

kṛtvā ca dakṣiṇāgrānvai darbhānsuprayataḥ śuciḥ |
pradadau śrīmate piṇḍaṃ nāmagotramudāharan || 15 ||
[Analyze grammar]

tatkṛtvā sa muniśreṣṭho dharmasaṃkaramātmanaḥ |
paścāttāpena mahatā tapyamāno'bhyacintayat || 16 ||
[Analyze grammar]

akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitadanuṣṭhitam |
kathaṃ nu śāpena na māṃ daheyurbrāhmaṇā iti || 17 ||
[Analyze grammar]

tataḥ saṃcintayāmāsa vaṃśakartāramātmanaḥ |
dhyātamātrastathā cātrirājagāma tapodhanaḥ || 18 ||
[Analyze grammar]

athātristaṃ tathā dṛṣṭvā putraśokena karśitam |
bhṛśamāśvāsayāmāsa vāgbhiriṣṭābhiravyayaḥ || 19 ||
[Analyze grammar]

nime saṃkalpitaste'yaṃ pitṛyajñastapodhanaḥ |
mā te bhūdbhīḥ pūrvadṛṣṭo dharmo'yaṃ brahmaṇā svayam || 20 ||
[Analyze grammar]

so'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitastvayā |
ṛte svayaṃbhuvaḥ ko'nyaḥ śrāddheyaṃ vidhimāharet || 21 ||
[Analyze grammar]

ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhimuttamam |
svayaṃbhuvihitaṃ putra tatkuruṣva nibodha me || 22 ||
[Analyze grammar]

kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana |
tato'ryamṇe ca somāya varuṇāya ca nityaśaḥ || 23 ||
[Analyze grammar]

viśvedevāśca ye nityaṃ pitṛbhiḥ saha gocarāḥ |
tebhyaḥ saṃkalpitā bhāgāḥ svayameva svayaṃbhuvā || 24 ||
[Analyze grammar]

stotavyā ceha pṛthivī nivāpasyeha dhāriṇī |
vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca || 25 ||
[Analyze grammar]

udakānayane caiva stotavyo varuṇo vibhuḥ |
tato'gniścaiva somaśca āpyāyyāviha te'nagha || 26 ||
[Analyze grammar]

devāstu pitaro nāma nirmitā vai svayaṃbhuvā |
ūṣmapāḥ sumahābhāgāsteṣāṃ bhāgāḥ prakalpitāḥ || 27 ||
[Analyze grammar]

te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt |
saptakaḥ pitṛvaṃśastu pūrvadṛṣṭaḥ svayaṃbhuvā || 28 ||
[Analyze grammar]

viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvameva te |
teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām || 29 ||
[Analyze grammar]

sahaḥ kṛtirvipāpmā ca puṇyakṛtpāvanastathā |
grāmniḥ kṣemaḥ samūhaśca divyasānustathaiva ca || 30 ||
[Analyze grammar]

vivasvānvīryavānhrīmānkīrtimānkṛta eva ca |
vipūrvaḥ somapūrvaśca sūryaśrīśceti nāmataḥ || 31 ||
[Analyze grammar]

somapaḥ sūryasāvitro dattātmā puṣkarīyakaḥ |
uṣṇīnābho nabhodaśca viśvāyurdīptireva ca || 32 ||
[Analyze grammar]

camūharaḥ suveṣaśca vyomāriḥ śaṃkaro bhavaḥ |
īśaḥ kartā kṛtirdakṣo bhuvano divyakarmakṛt || 33 ||
[Analyze grammar]

gaṇitaḥ pañcavīryaśca ādityo raśmimāṃstathā |
saptakṛtsomavarcāśca viśvakṛtkavireva ca || 34 ||
[Analyze grammar]

anugoptā sugoptā ca naptā ceśvara eva ca |
jitātmā munivīryaśca dīptalomā bhayaṃkaraḥ || 35 ||
[Analyze grammar]

atikarmā pratītaśca pradātā cāṃśumāṃstathā |
śailābhaḥ paramakrodhī dhīroṣṇī bhūpatistathā || 36 ||
[Analyze grammar]

srajī vajrī varī caiva viśvedevāḥ sanātanāḥ |
kīrtitāste mahābhāgāḥ kālasya gatigocarāḥ || 37 ||
[Analyze grammar]

aśrāddheyāni dhānyāni kodravāḥ pulakāstathā |
hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā || 38 ||
[Analyze grammar]

palāṇḍuḥ saubhañjanakastathā gṛñjanakādayaḥ |
kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇameva ca || 39 ||
[Analyze grammar]

grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet |
kṛṣṇājājī viḍaścaiva śītapākī tathaiva ca |
aṅkurādyāstathā varjyā iha śṛṅgāṭakāni ca || 40 ||
[Analyze grammar]

varjayellavaṇaṃ sarvaṃ tathā jambūphalāni ca |
avakṣutāvaruditaṃ tathā śrāddheṣu varjayet || 41 ||
[Analyze grammar]

nivāpe havyakavye vā garhitaṃ ca śvadarśanam |
pitaraścaiva devāśca nābhinandanti taddhaviḥ || 42 ||
[Analyze grammar]

caṇḍālaśvapacau varjyau nivāpe samupasthite |
kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā || 43 ||
[Analyze grammar]

saṃkīrṇayonirvipraśca saṃbandhī patitaśca yaḥ |
varjanīyā budhairete nivāpe samupasthite || 44 ||
[Analyze grammar]

ityevamuktvā bhagavānsvavaṃśajamṛṣiṃ purā |
pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 91

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: