Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tathā vidhau pravṛtte tu sarva eva maharṣayaḥ |
pitṛyajñānakurvanta vidhidṛṣṭena karmaṇā || 1 ||
[Analyze grammar]

ṛṣayo dharmanityāstu kṛtvā nivapanānyuta |
tarpaṇaṃ cāpyakurvanta tīrthāmbhobhiryatavratāḥ || 2 ||
[Analyze grammar]

nivāpairdīyamānaiśca cāturvarṇyena bhārata |
tarpitāḥ pitaro devāste nānnaṃ jarayanti vai || 3 ||
[Analyze grammar]

ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha |
somamevābhyapadyanta nivāpānnābhipīḍitāḥ || 4 ||
[Analyze grammar]

te'bruvansomamāsādya pitaro'jīrṇapīḍitāḥ |
nivāpānnena pīḍyāmaḥ śreyo no'tra vidhīyatām || 5 ||
[Analyze grammar]

tānsomaḥ pratyuvācātha śreyaścedīpsitaṃ surāḥ |
svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati || 6 ||
[Analyze grammar]

te somavacanāddevāḥ pitṛbhiḥ saha bhārata |
meruśṛṅge samāsīnaṃ pitāmahamupāgaman || 7 ||
[Analyze grammar]

pitara ūcuḥ |
nivāpānnena bhagavanbhṛśaṃ pīḍyāmahe vayam |
prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām || 8 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā svayaṃbhūridamabravīt |
eṣa me pārśvato vahniryuṣmacchreyo vidhāsyati || 9 ||
[Analyze grammar]

agniruvāca |
sahitāstāta bhokṣyāmo nivāpe samupasthite |
jarayiṣyatha cāpyannaṃ mayā sārdhaṃ na saṃśayaḥ || 10 ||
[Analyze grammar]

etacchrutvā tu pitarastataste vijvarābhavan |
etasmātkāraṇāccāgneḥ prāktanaṃ dīyate nṛpa || 11 ||
[Analyze grammar]

nivapte cāgnipūrve vai nivāpe puruṣarṣabha |
na brahmarākṣasāstaṃ vai nivāpaṃ dharṣayantyuta |
rakṣāṃsi cāpavartante sthite deve vibhāvasau || 12 ||
[Analyze grammar]

pūrvaṃ piṇḍaṃ piturdadyāttato dadyātpitāmahe |
prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ || 13 ||
[Analyze grammar]

brūyācchrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ |
somāyeti ca vaktavyaṃ tathā pitṛmateti ca || 14 ||
[Analyze grammar]

rajasvalā ca yā nārī vyaṅgitā karṇayośca yā |
nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ || 15 ||
[Analyze grammar]

jalaṃ prataramāṇaśca kīrtayeta pitāmahān |
nadīmāsādya kurvīta pitṝṇāṃ piṇḍatarpaṇam || 16 ||
[Analyze grammar]

pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhistarpaṇaṃ punaḥ |
suhṛtsaṃbandhivargāṇāṃ tato dadyājjalāñjalim || 17 ||
[Analyze grammar]

kalmāṣagoyugenātha yuktena tarato jalam |
pitaro'bhilaṣante vai nāvaṃ cāpyadhirohataḥ |
sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ || 18 ||
[Analyze grammar]

māsārdhe kṛṣṇapakṣasya kuryānnivapanāni vai |
puṣṭirāyustathā vīryaṃ śrīścaiva pitṛvartinaḥ || 19 ||
[Analyze grammar]

pitāmahaḥ pulastyaśca vasiṣṭhaḥ pulahastathā |
aṅgirāśca kratuścaiva kaśyapaśca mahānṛṣiḥ |
ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ || 20 ||
[Analyze grammar]

ete ca pitaro rājanneṣa śrāddhavidhiḥ paraḥ |
pretāstu piṇḍasaṃbandhānmucyante tena karmaṇā || 21 ||
[Analyze grammar]

ityeṣā puruṣaśreṣṭha śrāddhotpattiryathāgamam |
khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 92

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: