Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
tilānāṃ kīdṛśaṃ dānamatha dīpasya caiva ha |
annānāṃ vāsasāṃ caiva bhūya eva bravīhi me || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira || 2 ||
[Analyze grammar]

madhyadeśe mahāngrāmo brāhmaṇānāṃ babhūva ha |
gaṅgāyamunayormadhye yāmunasya gireradhaḥ || 3 ||
[Analyze grammar]

parṇaśāleti vikhyāto ramaṇīyo narādhipa |
vidvāṃsastatra bhūyiṣṭhā brāhmaṇāścāvasaṃstadā || 4 ||
[Analyze grammar]

atha prāha yamaḥ kaṃcitpuruṣaṃ kṛṣṇavāsasam |
raktākṣamūrdhvaromāṇaṃ kākajaṅghākṣināsikam || 5 ||
[Analyze grammar]

gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tamānaya |
agastyaṃ gotrataścāpi nāmataścāpi śarmiṇam || 6 ||
[Analyze grammar]

śame niviṣṭaṃ vidvāṃsamadhyāpakamanādṛtam |
mā cānyamānayethāstvaṃ sagotraṃ tasya pārśvataḥ || 7 ||
[Analyze grammar]

sa hi tādṛgguṇastena tulyo'dhyayanajanmanā |
apatyeṣu tathā vṛtte samastenaiva dhīmatā |
tamānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me || 8 ||
[Analyze grammar]

sa gatvā pratikūlaṃ taccakāra yamaśāsanam |
tamākramyānayāmāsa pratiṣiddho yamena yaḥ || 9 ||
[Analyze grammar]

tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān |
provāca nīyatāmeṣa so'nya ānīyatāmiti || 10 ||
[Analyze grammar]

evamukte tu vacane dharmarājena sa dvijaḥ |
uvāca dharmarājānaṃ nirviṇṇo'dhyayanena vai |
yo me kālo bhaveccheṣastaṃ vaseyamihācyuta || 11 ||
[Analyze grammar]

yama uvāca |
nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃcana |
yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam || 12 ||
[Analyze grammar]

gaccha vipra tvamadyaiva ālayaṃ svaṃ mahādyute |
brūhi vā tvaṃ yathā svairaṃ karavāṇi kimityuta || 13 ||
[Analyze grammar]

brāhmaṇa uvāca |
yattatra kṛtvā sumahatpuṇyaṃ syāttadbravīhi me |
sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama || 14 ||
[Analyze grammar]

yama uvāca |
śṛṇu tattvena viprarṣe pradānavidhimuttamam |
tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam || 15 ||
[Analyze grammar]

tilāśca saṃpradātavyā yathāśakti dvijarṣabha |
nityadānātsarvakāmāṃstilā nirvartayantyuta || 16 ||
[Analyze grammar]

tilāñśrāddhe praśaṃsanti dānametaddhyanuttamam |
tānprayacchasva viprebhyo vidhidṛṣṭena karmaṇā || 17 ||
[Analyze grammar]

tilā bhakṣayitavyāśca sadā tvālabhanaṃ ca taiḥ |
kāryaṃ satatamicchadbhiḥ śreyaḥ sarvātmanā gṛhe || 18 ||
[Analyze grammar]

tathāpaḥ sarvadā deyāḥ peyāścaiva na saṃśayaḥ |
puṣkariṇyastaḍāgāni kūpāṃścaivātra khānayet || 19 ||
[Analyze grammar]

etatsudurlabhataramiha loke dvijottama |
āpo nityaṃ pradeyāste puṇyaṃ hyetadanuttamam || 20 ||
[Analyze grammar]

prapāśca kāryāḥ pānārthaṃ nityaṃ te dvijasattama |
bhukte'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ || 21 ||
[Analyze grammar]

ityukte sa tadā tena yamadūtena vai gṛhān |
nītaścakāra ca tathā sarvaṃ tadyamaśāsanam || 22 ||
[Analyze grammar]

nītvā taṃ yamadūto'pi gṛhītvā śarmiṇaṃ tadā |
yayau sa dharmarājāya nyavedayata cāpi tam || 23 ||
[Analyze grammar]

taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān |
kṛtvā ca saṃvidaṃ tena visasarja yathāgatam || 24 ||
[Analyze grammar]

tasyāpi ca yamaḥ sarvamupadeśaṃ cakāra ha |
pratyetya ca sa tatsarvaṃ cakāroktaṃ yamena tat || 25 ||
[Analyze grammar]

tathā praśaṃsate dīpānyamaḥ pitṛhitepsayā |
tasmāddīpaprado nityaṃ saṃtārayati vai pitṝn || 26 ||
[Analyze grammar]

dātavyāḥ satataṃ dīpāstasmādbharatasattama |
devānāṃ ca pitṝṇāṃ ca cakṣuṣyāste matāḥ prabho || 27 ||
[Analyze grammar]

ratnadānaṃ ca sumahatpuṇyamuktaṃ janādhipa |
tāni vikrīya yajate brāhmaṇo hyabhayaṃkaraḥ || 28 ||
[Analyze grammar]

yadvai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai |
ubhayoḥ syāttadakṣayyaṃ dāturādātureva ca || 29 ||
[Analyze grammar]

yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham |
ubhayorakṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit || 30 ||
[Analyze grammar]

vāsasāṃ tu pradānena svadāranirato naraḥ |
suvastraśca suveṣaśca bhavatītyanuśuśruma || 31 ||
[Analyze grammar]

gāvaḥ suvarṇaṃ ca tathā tilāścaivānuvarṇitāḥ |
bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt || 32 ||
[Analyze grammar]

vivāhāṃścaiva kurvīta putrānutpādayeta ca |
putralābho hi kauravya sarvalābhādviśiṣyate || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 67

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: