Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śrutaṃ dānaphalaṃ tāta yattvayā parikīrtitam |
annaṃ tu te viśeṣeṇa praśastamiha bhārata || 1 ||
[Analyze grammar]

pānīyadānaṃ paramaṃ kathaṃ ceha mahāphalam |
ityetacchrotumicchāmi vistareṇa pitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
hanta te vartayiṣyāmi yathāvadbharatarṣabha |
gadatastanmamādyeha śṛṇu satyaparākrama |
pānīyadānātprabhṛti sarvaṃ vakṣyāmi te'nagha || 3 ||
[Analyze grammar]

yadannaṃ yacca pānīyaṃ saṃpradāyāśnute naraḥ |
na tasmātparamaṃ dānaṃ kiṃcidastīti me matiḥ || 4 ||
[Analyze grammar]

annātprāṇabhṛtastāta pravartante hi sarvaśaḥ |
tasmādannaṃ paraṃ loke sarvadāneṣu kathyate || 5 ||
[Analyze grammar]

annādbalaṃ ca tejaśca prāṇināṃ vardhate sadā |
annadānamatastasmācchreṣṭhamāha prajāpatiḥ || 6 ||
[Analyze grammar]

sāvitryā hyapi kaunteya śrutaṃ te vacanaṃ śubham |
yataścaitadyathā caitaddevasatre mahāmate || 7 ||
[Analyze grammar]

anne datte nareṇeha prāṇā dattā bhavantyuta |
prāṇadānāddhi paramaṃ na dānamiha vidyate || 8 ||
[Analyze grammar]

śrutaṃ hi te mahābāho lomaśasyāpi tadvacaḥ |
prāṇāndattvā kapotāya yatprāptaṃ śibinā purā || 9 ||
[Analyze grammar]

tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate |
gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam || 10 ||
[Analyze grammar]

annaṃ cāpi prabhavati pānīyātkurusattama |
nīrajātena hi vinā na kiṃcitsaṃpravartate || 11 ||
[Analyze grammar]

nīrajātaśca bhagavānsomo grahagaṇeśvaraḥ |
amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭtathā || 12 ||
[Analyze grammar]

annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ |
yataḥ prāṇabhṛtāṃ prāṇāḥ saṃbhavanti viśāṃ pate || 13 ||
[Analyze grammar]

devānāmamṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā |
pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ || 14 ||
[Analyze grammar]

annameva manuṣyāṇāṃ prāṇānāhurmanīṣiṇaḥ |
tacca sarvaṃ naravyāghra pānīyātsaṃpravartate || 15 ||
[Analyze grammar]

tasmātpānīyadānādvai na paraṃ vidyate kvacit |
tacca dadyānnaro nityaṃ ya icchedbhūtimātmanaḥ || 16 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ jaladānaṃ viśāṃ pate |
śatrūṃścāpyadhi kaunteya sadā tiṣṭhati toyadaḥ || 17 ||
[Analyze grammar]

sarvakāmānavāpnoti kīrtiṃ caiveha śāśvatīm |
pretya cānantyamāpnoti pāpebhyaśca pramucyate || 18 ||
[Analyze grammar]

toyado manujavyāghra svargaṃ gatvā mahādyute |
akṣayānsamavāpnoti lokānityabravīnmanuḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: