Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
bhūya eva kuruśreṣṭha dānānāṃ vidhimuttamam |
kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ || 1 ||
[Analyze grammar]

pṛthivīṃ kṣatriyo dadyādbrāhmaṇastāṃ svakarmaṇā |
vidhivatpratigṛhṇīyānna tvanyo dātumarhati || 2 ||
[Analyze grammar]

sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ |
vede vā yatsamāmnātaṃ tanme vyākhyātumarhasi || 3 ||
[Analyze grammar]

bhīṣma uvāca |
tulyanāmāni deyāni trīṇi tulyaphalāni ca |
sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī || 4 ||
[Analyze grammar]

yo brūyāccāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm |
pṛthivīgopradānābhyāṃ sa tulyaṃ phalamaśnute || 5 ||
[Analyze grammar]

tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param |
saṃnikṛṣṭaphalāstā hi laghvarthāśca yudhiṣṭhira |
mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ || 6 ||
[Analyze grammar]

vṛddhimākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ |
maṅgalāyatanaṃ devyastasmātpūjyāḥ sadaiva hi || 7 ||
[Analyze grammar]

pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām |
pūrvamevākṣaraṃ nānyadabhidheyaṃ kathaṃcana || 8 ||
[Analyze grammar]

pracāre vā nipāne vā budho nodvejayeta gāḥ |
tṛṣitā hyabhivīkṣantyo naraṃ hanyuḥ sabāndhavam || 9 ||
[Analyze grammar]

pitṛsadmāni satataṃ devatāyatanāni ca |
pūyante śakṛtā yāsāṃ pūtaṃ kimadhikaṃ tataḥ || 10 ||
[Analyze grammar]

grāsamuṣṭiṃ paragave dadyātsaṃvatsaraṃ tu yaḥ |
akṛtvā svayamāhāraṃ vrataṃ tatsārvakāmikam || 11 ||
[Analyze grammar]

sa hi putrānyaśorthaṃ ca śriyaṃ cāpyadhigacchati |
nāśayatyaśubhaṃ caiva duḥsvapnaṃ ca vyapohati || 12 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
deyāḥ kiṃlakṣaṇā gāvaḥ kāścāpi parivarjayet |
kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca || 13 ||
[Analyze grammar]

bhīṣma uvāca |
asadvṛttāya pāpāya lubdhāyānṛtavādine |
havyakavyavyapetāya na deyā gauḥ kathaṃcana || 14 ||
[Analyze grammar]

bhikṣave bahuputrāya śrotriyāyāhitāgnaye |
dattvā daśagavāṃ dātā lokānāpnotyanuttamān || 15 ||
[Analyze grammar]

yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat |
sarvasyaivāṃśabhāgdātā tannimittaṃ pravṛttayaḥ || 16 ||
[Analyze grammar]

yaścainamutpādayati yaścainaṃ trāyate bhayāt |
yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ || 17 ||
[Analyze grammar]

kalmaṣaṃ guruśuśrūṣā hanti māno mahadyaśaḥ |
aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ || 18 ||
[Analyze grammar]

vedāntaniṣṭhasya bahuśrutasya prajñānatṛptasya jitendriyasya |
śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca || 19 ||
[Analyze grammar]

yaḥ kṣudbhayādvai na vikarma kuryānmṛdurdāntaścātitheyaśca nityam |
vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ || 20 ||
[Analyze grammar]

śubhe pātre ye guṇā gopradāne tāvāndoṣo brāhmaṇasvāpahāre |
sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: