Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

cyavana uvāca |
varaśca gṛhyatāṃ matto yaśca te saṃśayo hṛdi |
taṃ ca brūhi naraśreṣṭha sarvaṃ saṃpādayāmi te || 1 ||
[Analyze grammar]

kuśika uvāca |
yadi prīto'si bhagavaṃstato me vada bhārgava |
kāraṇaṃ śrotumicchāmi madgṛhe vāsakāritam || 2 ||
[Analyze grammar]

śayanaṃ caikapārśvena divasānekaviṃśatim |
akiṃciduktvā gamanaṃ bahiśca munipuṃgava || 3 ||
[Analyze grammar]

antardhānamakasmācca punareva ca darśanam |
punaśca śayanaṃ vipra divasānekaviṃśatim || 4 ||
[Analyze grammar]

tailābhyaktasya gamanaṃ bhojanaṃ ca gṛhe mama |
samupānīya vividhaṃ yaddagdhaṃ jātavedasā |
niryāṇaṃ ca rathenāśu sahasā yatkṛtaṃ tvayā || 5 ||
[Analyze grammar]

dhanānāṃ ca visargasya vanasyāpi ca darśanam |
prāsādānāṃ bahūnāṃ ca kāñcanānāṃ mahāmune || 6 ||
[Analyze grammar]

maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam |
punaścādarśanaṃ tasya śrotumicchāmi kāraṇam || 7 ||
[Analyze grammar]

atīva hyatra muhyāmi cintayāno divāniśam |
na caivātrādhigacchāmi sarvasyāsya viniścayam |
etadicchāmi kārtsnyena satyaṃ śrotuṃ tapodhana || 8 ||
[Analyze grammar]

cyavana uvāca |
śṛṇu sarvamaśeṣeṇa yadidaṃ yena hetunā |
na hi śakyamanākhyātumevaṃ pṛṣṭena pārthiva || 9 ||
[Analyze grammar]

pitāmahasya vadataḥ purā devasamāgame |
śrutavānasmi yadrājaṃstanme nigadataḥ śṛṇu || 10 ||
[Analyze grammar]

brahmakṣatravirodhena bhavitā kulasaṃkaraḥ |
pautraste bhavitā rājaṃstejovīryasamanvitaḥ || 11 ||
[Analyze grammar]

tataḥ svakularakṣārthamahaṃ tvā samupāgamam |
cikīrṣankuśikocchedaṃ saṃdidhakṣuḥ kulaṃ tava || 12 ||
[Analyze grammar]

tato'hamāgamya purā tvāmavocaṃ mahīpate |
niyamaṃ kaṃcidārapsye śuśrūṣā kriyatāmiti || 13 ||
[Analyze grammar]

na ca te duṣkṛtaṃ kiṃcidahamāsādayaṃ gṛhe |
tena jīvasi rājarṣe na bhavethāstato'nyathā || 14 ||
[Analyze grammar]

etāṃ buddhiṃ samāsthāya divasānekaviṃśatim |
supto'smi yadi māṃ kaścidbodhayediti pārthiva || 15 ||
[Analyze grammar]

yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ |
ahaṃ tadaiva te prīto manasā rājasattama || 16 ||
[Analyze grammar]

utthāya cāsmi niṣkrānto yadi māṃ tvaṃ mahīpate |
pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvāmiti prabho || 17 ||
[Analyze grammar]

antarhitaścāsmi punaḥ punareva ca te gṛhe |
yogamāsthāya saṃviṣṭo divasānekaviṃśatim || 18 ||
[Analyze grammar]

kṣudhito māmasūyethāḥ śramādveti narādhipa |
etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā || 19 ||
[Analyze grammar]

na ca te'bhūtsusūkṣmo'pi manyurmanasi pārthiva |
sabhāryasya naraśreṣṭha tena te prītimānaham || 20 ||
[Analyze grammar]

bhojanaṃ ca samānāyya yattadādīpitaṃ mayā |
krudhyethā yadi mātsaryāditi tanmarṣitaṃ ca te || 21 ||
[Analyze grammar]

tato'haṃ rathamāruhya tvāmavocaṃ narādhipa |
sabhāryo māṃ vahasveti tacca tvaṃ kṛtavāṃstathā || 22 ||
[Analyze grammar]

aviśaṅko narapate prīto'haṃ cāpi tena te |
dhanotsarge'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat || 23 ||
[Analyze grammar]

tataḥ prītena te rājanpunaretatkṛtaṃ tava |
sabhāryasya vanaṃ bhūyastadviddhi manujādhipa || 24 ||
[Analyze grammar]

prītyarthaṃ tava caitanme svargasaṃdarśanaṃ kṛtam |
yatte vane'sminnṛpate dṛṣṭaṃ divyaṃ nidarśanam || 25 ||
[Analyze grammar]

svargoddeśastvayā rājansaśarīreṇa pārthiva |
muhūrtamanubhūto'sau sabhāryeṇa nṛpottama || 26 ||
[Analyze grammar]

nidarśanārthaṃ tapaso dharmasya ca narādhipa |
tatra yāsītspṛhā rājaṃstaccāpi viditaṃ mama || 27 ||
[Analyze grammar]

brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaśca pṛthivīpate |
avamanya narendratvaṃ devendratvaṃ ca pārthiva || 28 ||
[Analyze grammar]

evametadyathāttha tvaṃ brāhmaṇyaṃ tāta durlabham |
brāhmaṇye sati carṣitvamṛṣitve ca tapasvitā || 29 ||
[Analyze grammar]

bhaviṣyatyeṣa te kāmaḥ kuśikātkauśiko dvijaḥ |
tṛtīyaṃ puruṣaṃ prāpya brāhmaṇatvaṃ gamiṣyati || 30 ||
[Analyze grammar]

vaṃśaste pārthivaśreṣṭha bhṛgūṇāmeva tejasā |
pautraste bhavitā vipra tapasvī pāvakadyutiḥ || 31 ||
[Analyze grammar]

yaḥ sa devamanuṣyāṇāṃ bhayamutpādayiṣyati |
trayāṇāṃ caiva lokānāṃ satyametadbravīmi te || 32 ||
[Analyze grammar]

varaṃ gṛhāṇa rājarṣe yaste manasi vartate |
tīrthayātrāṃ gamiṣyāmi purā kālo'tivartate || 33 ||
[Analyze grammar]

kuśika uvāca |
eṣa eva varo me'dya yattvaṃ prīto mahāmune |
bhavatvetadyathāttha tvaṃ tapaḥ pautre mamānagha |
brāhmaṇyaṃ me kulasyāstu bhagavanneṣa me varaḥ || 34 ||
[Analyze grammar]

punaścākhyātumicchāmi bhagavanvistareṇa vai |
kathameṣyati vipratvaṃ kulaṃ me bhṛgunandana |
kaścāsau bhavitā bandhurmama kaścāpi saṃmataḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: