Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tataḥ sa rājā rātryante pratibuddho mahāmanāḥ |
kṛtapūrvāhṇikaḥ prāyātsabhāryastadvanaṃ prati || 1 ||
[Analyze grammar]

tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam |
maṇistambhasahasrāḍhyaṃ gandharvanagaropamam |
tatra divyānabhiprāyāndadarśa kuśikastadā || 2 ||
[Analyze grammar]

parvatānramyasānūṃśca nalinīśca sapaṅkajāḥ |
citraśālāśca vividhāstoraṇāni ca bhārata |
śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām || 3 ||
[Analyze grammar]

sahakārānpraphullāṃśca ketakoddālakāndhavān |
aśokānmucukundāṃśca phullāṃścaivātimuktakān || 4 ||
[Analyze grammar]

campakāṃstilakānbhavyānpanasānvañjulānapi |
puṣpitānkarṇikārāṃśca tatra tatra dadarśa ha || 5 ||
[Analyze grammar]

śyāmāṃ vāraṇapuṣpīṃ ca tathāṣṭāpadikāṃ latām |
tatra tatra parikḷptā dadarśa sa mahīpatiḥ || 6 ||
[Analyze grammar]

vṛkṣānpadmotpaladharānsarvartukusumāṃstathā |
vimānacchandakāṃścāpi prāsādānpadmasaṃnibhān || 7 ||
[Analyze grammar]

śītalāni ca toyāni kvaciduṣṇāni bhārata |
āsanāni vicitrāṇi śayanapravarāṇi ca || 8 ||
[Analyze grammar]

paryaṅkānsarvasauvarṇānparārdhyāstaraṇāstṛtān |
bhakṣyabhojyamanantaṃ ca tatra tatropakalpitam || 9 ||
[Analyze grammar]

vāṇīvādāñchukāṃścāpi śārikābhṛṅgarājakān |
kokilāñchatapatrāṃśca koyaṣṭimakakukkuṭān || 10 ||
[Analyze grammar]

mayūrānkukkuṭāṃścāpi putrakāñjīvajīvakān |
cakorānvānarānhaṃsānsārasāṃścakrasāhvayān || 11 ||
[Analyze grammar]

samantataḥ praṇaditāndadarśa sumanoharān |
kvacidapsarasāṃ saṃghāngandharvāṇāṃ ca pārthiva || 12 ||
[Analyze grammar]

kāntābhiraparāṃstatra pariṣvaktāndadarśa ha |
na dadarśa ca tānbhūyo dadarśa ca punarnṛpaḥ || 13 ||
[Analyze grammar]

gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim |
haṃsānsumadhurāṃścāpi tatra śuśrāva pārthivaḥ || 14 ||
[Analyze grammar]

taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayattadā |
svapno'yaṃ cittavibhraṃśa utāho satyameva tu || 15 ||
[Analyze grammar]

aho saha śarīreṇa prāpto'smi paramāṃ gatim |
uttarānvā kurūnpuṇyānatha vāpyamarāvatīm || 16 ||
[Analyze grammar]

kiṃ tvidaṃ mahadāścaryaṃ saṃpaśyāmītyacintayat |
evaṃ saṃcintayanneva dadarśa munipuṃgavam || 17 ||
[Analyze grammar]

tasminvimāne sauvarṇe maṇistambhasamākule |
mahārhe śayane divye śayānaṃ bhṛgunandanam || 18 ||
[Analyze grammar]

tamabhyayātpraharṣeṇa narendraḥ saha bhāryayā |
antarhitastato bhūyaścyavanaḥ śayanaṃ ca tat || 19 ||
[Analyze grammar]

tato'nyasminvanoddeśe punareva dadarśa tam |
kauśyāṃ bṛsyāṃ samāsīnaṃ japamānaṃ mahāvratam |
evaṃ yogabalādvipro mohayāmāsa pārthivam || 20 ||
[Analyze grammar]

kṣaṇena tadvanaṃ caiva te caivāpsarasāṃ gaṇāḥ |
gandharvāḥ pādapāścaiva sarvamantaradhīyata || 21 ||
[Analyze grammar]

niḥśabdamabhavaccāpi gaṅgākūlaṃ punarnṛpa |
kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā || 22 ||
[Analyze grammar]

tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā |
vismayaṃ paramaṃ prāptastaddṛṣṭvā mahadadbhutam || 23 ||
[Analyze grammar]

tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ |
paśya bhadre yathā bhāvāścitrā dṛṣṭāḥ sudurlabhāḥ || 24 ||
[Analyze grammar]

prasādādbhṛgumukhyasya kimanyatra tapobalāt |
tapasā tadavāpyaṃ hi yanna śakyaṃ manorathaiḥ || 25 ||
[Analyze grammar]

trailokyarājyādapi hi tapa eva viśiṣyate |
tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ || 26 ||
[Analyze grammar]

aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ |
icchanneṣa tapovīryādanyāṃllokānsṛjedapi || 27 ||
[Analyze grammar]

brāhmaṇā eva jāyeranpuṇyavāgbuddhikarmaṇaḥ |
utsahediha kartuṃ hi ko'nyo vai cyavanādṛte || 28 ||
[Analyze grammar]

brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ |
brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat || 29 ||
[Analyze grammar]

ityevaṃ cintayānaḥ sa viditaścyavanasya vai |
saṃprekṣyovāca sa nṛpaṃ kṣipramāgamyatāmiti || 30 ||
[Analyze grammar]

ityuktaḥ sahabhāryastamabhyagacchanmahāmunim |
śirasā vandanīyaṃ tamavandata sa pārthivaḥ || 31 ||
[Analyze grammar]

tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam |
niṣīdetyabravīddhīmānsāntvayanpuruṣarṣabha || 32 ||
[Analyze grammar]

tataḥ prakṛtimāpanno bhārgavo nṛpate nṛpam |
uvāca ślakṣṇayā vācā tarpayanniva bhārata || 33 ||
[Analyze grammar]

rājansamyagjitānīha pañca pañcasu yattvayā |
manaḥṣaṣṭhānīndriyāṇi kṛcchrānmukto'si tena vai || 34 ||
[Analyze grammar]

samyagārādhitaḥ putra tvayāhaṃ vadatāṃ vara |
na hi te vṛjinaṃ kiṃcitsusūkṣmamapi vidyate || 35 ||
[Analyze grammar]

anujānīhi māṃ rājangamiṣyāmi yathāgatam |
prīto'smi tava rājendra varaśca pratigṛhyatām || 36 ||
[Analyze grammar]

kuśika uvāca |
agnimadhyagatenedaṃ bhagavansaṃnidhau mayā |
vartitaṃ bhṛguśārdūla yanna dagdho'smi tadbahu || 37 ||
[Analyze grammar]

eṣa eva varo mukhyaḥ prāpto me bhṛgunandana |
yatprīto'si samācārātkulaṃ pūtaṃ mamānagha || 38 ||
[Analyze grammar]

eṣa me'nugraho vipra jīvite ca prayojanam |
etadrājyaphalaṃ caiva tapaścaitatparaṃ mama || 39 ||
[Analyze grammar]

yadi tu prītimānvipra mayi tvaṃ bhṛgunandana |
asti me saṃśayaḥ kaścittanme vyākhyātumarhasi || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: