Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

cyavana uvāca |
avaśyaṃ kathanīyaṃ me tavaitannarapuṃgava |
yadarthaṃ tvāhamucchettuṃ saṃprāpto manujādhipa || 1 ||
[Analyze grammar]

bhṛgūṇāṃ kṣatriyā yājyā nityameva janādhipa |
te ca bhedaṃ gamiṣyanti daivayuktena hetunā || 2 ||
[Analyze grammar]

kṣatriyāśca bhṛgūnsarvānvadhiṣyanti narādhipa |
ā garbhādanukṛntanto daivadaṇḍanipīḍitāḥ || 3 ||
[Analyze grammar]

tata utpatsyate'smākaṃ kule gotravivardhanaḥ |
aurvo nāma mahātejā jvalanārkasamadyutiḥ || 4 ||
[Analyze grammar]

sa trailokyavināśāya kopāgniṃ janayiṣyati |
mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt || 5 ||
[Analyze grammar]

kaṃcitkālaṃ tu taṃ vahniṃ sa eva śamayiṣyati |
samudre vaḍavāvaktre prakṣipya munisattamaḥ || 6 ||
[Analyze grammar]

putraṃ tasya mahābhāgamṛcīkaṃ bhṛgunandanam |
sākṣātkṛtsno dhanurvedaḥ samupasthāsyate'nagha || 7 ||
[Analyze grammar]

kṣatriyāṇāmabhāvāya daivayuktena hetunā |
sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati || 8 ||
[Analyze grammar]

jamadagnau mahābhāge tapasā bhāvitātmani |
sa cāpi bhṛguśārdūlastaṃ vedaṃ dhārayiṣyati || 9 ||
[Analyze grammar]

kulāttu tava dharmātmankanyāṃ so'dhigamiṣyati |
udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama || 10 ||
[Analyze grammar]

gādherduhitaraṃ prāpya pautrīṃ tava mahātapāḥ |
brāhmaṇaṃ kṣatradharmāṇaṃ rāmamutpādayiṣyati || 11 ||
[Analyze grammar]

kṣatriyaṃ viprakarmāṇaṃ bṛhaspatimivaujasā |
viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam |
tapasā mahatā yuktaṃ pradāsyati mahādyute || 12 ||
[Analyze grammar]

striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ |
pitāmahaniyogādvai nānyathaitadbhaviṣyati || 13 ||
[Analyze grammar]

tṛtīye puruṣe tubhyaṃ brāhmaṇatvamupaiṣyati |
bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām || 14 ||
[Analyze grammar]

bhīṣma uvāca |
kuśikastu munervākyaṃ cyavanasya mahātmanaḥ |
śrutvā hṛṣṭo'bhavadrājā vākyaṃ cedamuvāca ha |
evamastviti dharmātmā tadā bharatasattama || 15 ||
[Analyze grammar]

cyavanastu mahātejāḥ punareva narādhipam |
varārthaṃ codayāmāsa tamuvāca sa pārthivaḥ || 16 ||
[Analyze grammar]

bāḍhamevaṃ grahīṣyāmi kāmaṃ tvatto mahāmune |
brahmabhūtaṃ kulaṃ me'stu dharme cāsya mano bhavet || 17 ||
[Analyze grammar]

evamuktastathetyevaṃ pratyuktvā cyavano muniḥ |
abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā || 18 ||
[Analyze grammar]

etatte kathitaṃ sarvamaśeṣeṇa mayā nṛpa |
bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam || 19 ||
[Analyze grammar]

yathoktaṃ muninā cāpi tathā tadabhavannṛpa |
janma rāmasya ca munerviśvāmitrasya caiva ha || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: