Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān |
guṇaiḥ samuditaḥ sarvairvayasā ca samanvitaḥ |
tasmādbhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara || 1 ||
[Analyze grammar]

kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama |
brāhmaṇyaṃ prāpnuyātkena tanme vyākhyātumarhasi || 2 ||
[Analyze grammar]

tapasā vā sumahatā karmaṇā vā śrutena vā |
brāhmaṇyamatha cedicchettanme brūhi pitāmaha || 3 ||
[Analyze grammar]

bhīṣma uvāca |
brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhistribhiḥ |
paraṃ hi sarvabhūtānāṃ sthānametadyudhiṣṭhira || 4 ||
[Analyze grammar]

bahvīstu saṃsaranyonīrjāyamānaḥ punaḥ punaḥ |
paryāye tāta kasmiṃścidbrāhmaṇo nāma jāyate || 5 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
mataṅgasya ca saṃvādaṃ gardabhyāśca yudhiṣṭhira || 6 ||
[Analyze grammar]

dvijāteḥ kasyacittāta tulyavarṇaḥ sutaḥ prabhuḥ |
mataṅgo nāma nāmnābhūtsarvaiḥ samudito guṇaiḥ || 7 ||
[Analyze grammar]

sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa |
prāyādgardabhayuktena rathenehāśugāminā || 8 ||
[Analyze grammar]

sa bālaṃ gardabhaṃ rājanvahantaṃ māturantike |
niravidhyatpratodena nāsikāyāṃ punaḥ punaḥ || 9 ||
[Analyze grammar]

taṃ tu tīvravraṇaṃ dṛṣṭvā gardabhī putragṛddhinī |
uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati || 10 ||
[Analyze grammar]

brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate |
ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati || 11 ||
[Analyze grammar]

ayaṃ tu pāpaprakṛtirbāle na kurute dayām |
svayoniṃ mānayatyeṣa bhāvo bhāvaṃ nigacchati || 12 ||
[Analyze grammar]

etacchrutvā mataṅgastu dāruṇaṃ rāsabhīvacaḥ |
avatīrya rathāttūrṇaṃ rāsabhīṃ pratyabhāṣata || 13 ||
[Analyze grammar]

brūhi rāsabhi kalyāṇi mātā me yena dūṣitā |
kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me || 14 ||
[Analyze grammar]

kena jāto'smi caṇḍālo brāhmaṇyaṃ yena me'naśat |
tattvenaitanmahāprājñe brūhi sarvamaśeṣataḥ || 15 ||
[Analyze grammar]

gardabhyuvāca |
brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha |
jātastvamasi caṇḍālo brāhmaṇyaṃ tena te'naśat || 16 ||
[Analyze grammar]

evamukto mataṅgastu pratyupāyādgṛhaṃ prati |
tamāgatamabhiprekṣya pitā vākyamathābravīt || 17 ||
[Analyze grammar]

mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi |
kasmātpratinivṛtto'si kaccinna kuśalaṃ tava || 18 ||
[Analyze grammar]

mataṅga uvāca |
ayoniragryayonirvā yaḥ syātsa kuśalī bhavet |
kuśalaṃ tu kutastasya yasyeyaṃ jananī pitaḥ || 19 ||
[Analyze grammar]

brāhmaṇyāṃ vṛṣalājjātaṃ pitarvedayatīha mām |
amānuṣī gardabhīyaṃ tasmāttapsye tapo mahat || 20 ||
[Analyze grammar]

evamuktvā sa pitaraṃ pratasthe kṛtaniścayaḥ |
tato gatvā mahāraṇyamatapyata mahattapaḥ || 21 ||
[Analyze grammar]

tataḥ saṃtāpayāmāsa vibudhāṃstapasānvitaḥ |
mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritādapi || 22 ||
[Analyze grammar]

taṃ tathā tapasā yuktamuvāca harivāhanaḥ |
mataṅga tapyase kiṃ tvaṃ bhogānutsṛjya mānuṣān || 23 ||
[Analyze grammar]

varaṃ dadāni te hanta vṛṇīṣva tvaṃ yadicchasi |
yaccāpyavāpyamanyatte sarvaṃ prabrūhi māciram || 24 ||
[Analyze grammar]

mataṅga uvāca |
brāhmaṇyaṃ kāmayāno'hamidamārabdhavāṃstapaḥ |
gaccheyaṃ tadavāpyeha vara eṣa vṛto mayā || 25 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ tamuvāca puraṃdaraḥ |
brāhmaṇyaṃ prārthayānastvamaprāpyamakṛtātmabhiḥ || 26 ||
[Analyze grammar]

śreṣṭhaṃ yatsarvabhūteṣu tapo yannātivartate |
tadagryaṃ prārthayānastvamacirādvinaśiṣyasi || 27 ||
[Analyze grammar]

devatāsuramartyeṣu yatpavitraṃ paraṃ smṛtam |
caṇḍālayonau jātena na tatprāpyaṃ kathaṃcana || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 28

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: